SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आवश्यके यते स तं प्रणमतीति भगवान् तीर्थ प्रणमति, तथा पूजितेन पूजा पूजितपूजा सा चास्य कृता भवति, पूजितपूजको हिसामायिश्रीमलय- लोकः, भगवांश्च जगत्रयेऽपि पूज्यः, ततो यदि भगवता पूजितं भवति ततः सकलेऽपि जगति तत्पूजितं भवतीति प्रण- कानि सासमवसरणे मति, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, किमुक्तं भवति ?-विनयमूलो धर्मो भगवता प्रज्ञा- वागमन दापनीयः, तद् यदि प्रथमं स्वयमेव भगवान् विनयं प्रयुक्त ततो लोकः सम्यग्विनयं प्रज्ञाप्यमानं श्रद्धत्ते करोति च, अथवा रूपं च यथा कृतकृत्योऽपि भगवान् कथां कथयति तथा तीर्थमपि नमति, आह-नन्विदमपि धर्मकथनं भगवतः कृतकृत्यस्यायुक्तमेव, न, तस्य तीर्थकरनामकर्मविपाकप्रभवत्वात् , उक्तं च प्राक् 'तंच कहं वेइजई'इत्यादि । आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तब्यम् ? अनागच्छतो वा किं प्रायश्चित्तमित्यत आहन जत्थ अपुरोसरणं अदिद्वपुवं च जेण समणेणं । बारसहि जोअणेहिं सो एइ अणागए लहुआ ॥ ५६८॥ ४ यत्र तत्तीर्थकरापेक्षया अपूर्वम्-अभूतपूर्व समवसरणं न दृष्टपूर्व वा येन श्रमणेन स द्वादशभ्यो योजनेभ्य आगदीच्छति, अथ नागच्छति अवज्ञया ततोऽनागते सति 'लहुय'त्ति चतुर्लघवः प्रायश्चित्तम् ॥ गतं केवइअत्ति द्वारम्, अधुना * रूपपृच्छाद्वारप्रकटनार्थमाह सबसुरा जइ रुवं अंगुटुपमाणयं विउविजा। जिणपायंगुलु पइ न सोहए तं जहिंगालो ॥५६९॥ अथ कीदृग्भगवतो रूपं १, उच्यते- सर्वे सुरा अशेषसुन्दररूपनिर्मापणशक्त्या यदि अङ्गुष्ठप्रमाणकं रूपं विकुर्वीरन् । तथापि तजिनपादानुष्ठं प्रति न शोभते यथाऽजारः॥ साम्प्रतं प्रसङ्गवो गणधरादीनां रूपसम्पदमभिषित्सुराह ARRIORLGAONKA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy