SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ गणहर आहार अणुत्तरा य जाव वण-चकि-वासु-बला। मंडलिया जा हीणा छट्ठाणगया भवे सेसीn५७०॥ तीर्थकररूपात् गणधराणां रूपमनन्तगुणहीनं भवति, तीर्थकरेभ्यो गणधरा रूपेणानन्तगुणहीना भवन्तीति भावः, गणधरेन्यो रूपेण खलु आहारकदेहा अनन्तगुणहीनाः आहारकदेहेभ्यो रूपेणानन्तगुणहीना अनुत्तरा:- अनुत्तरवैमानिकाः, एवं अवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिकव्यन्तरचक्रवर्गिवासुदेवबलदेवमहामाण्डलिकानामनन्तरानन्तरापेक्षया रूपेणानन्तगुणहानिरवगन्तव्या, तथा चाह'जाव वणचक्किवासुबला मंडलिया जा हीण'त्ति यावद् व्यन्तरचक्रवर्जिवासुदेवबलदेवमाण्डलिकाः तावदनन्तगुणहीनाः, 'छट्ठाणगया भवे सेस'त्ति शेषा-राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्तभागहीना वा असोयभागहीना वा सवेयभागहीना वा सोयगुणहीना वा असङ्ख्येयगुणहीना वा अनन्तगुणहीना वा इति । उत्कृष्टरूपतायां भगवतः ४ प्रतिपादयितुं प्रकान्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह संघयण रूवं संठाण वन्नगइसत्तसारऊसासा । एमाइणुत्तराई हवंति नामोदया तस्स ॥ ५७१ ॥ __ संहननं-वज्रर्षभनाराचं रूपमुक्तलक्षणं संस्थान-समचतुरनं वर्णों-देहच्छाया गतिः गमनं सत्त्वं-वीर्यान्तरायकर्म धयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाहा आन्तरश्च, बाह्यो गुरुत्वं आन्तरो ज्ञानादि, उच्छासः प्रतीतः, ४वत पतेषां पदानां द्वन्दर एवमादीनि वस्तूनि, आदिशब्दात् रुधिरं गोक्षीराभमित्यादिपरिग्रहः, अनुचराणि तस्य भगबार.१२ SECRECRUA%CE%AAR ****4- वन Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy