________________
4
4
आवश्यके श्रीमलयसमवसरणे
.4
.
॥३०७॥
वतो नामोदयात्-कर्मोदयाद्भवन्ति ॥ आह-अन्यासां प्रकृतीनां वेदना (४) गोत्रादयो नानो वा ये इन्द्रियादवलाश्रीजिनर्सप्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतश्छद्मस्थकाले केवलिकाले वा भवन्ति ? किं वा नेति, उच्यते- . हननादि पगडीणं अन्नासुवि पसत्थ उदया अणुत्तरा हुंति । खयउवसमेवि अ तहा खयम्मि अविकप्पमाहंसु॥५७२॥ ___ 'अन्नासुवि'त्ति षष्ठ्यर्थे सप्तमी, अन्यासामपि प्रकृतीनां अपिशब्दान्नानोऽपि प्रशस्ता उदया-उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव !, नेत्याह-अनुत्तराः-अनन्यसदृशा इत्यर्थः, 'खओवसमेऽविय'त्ति क्षयोपशमे सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्तीति क्रियायोगः, तथा कर्मणः क्षये-आत्यन्तिकप्रक्षये सति क्षायिकज्ञानादिगुणसमुदयमविकल्पं-व्यावर्णनादिकल्पनातीतं सर्वोत्तममाख्यातवन्तस्तीर्थकरगणधराः ॥ आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वाऽप्रशस्ताः कथं तस्य दुःखदान भवन्ति !, उच्यतेअस्सायमाइआओ जाविअ असुहा हवंति पयडीओ।निंबरसलवुव पए न हुंति ता असुहया तस्स ॥५७३॥ __ असाताद्या या अपिच प्रकृतयः अशुभा भवन्ति ता अपि 'निम्बरसलव' इव लवो-बिन्दुः पयसि-क्षीरे, न भवन्ति, असुखदास्तस्य-भगवतः तीर्थकृतः॥ उक्तमानुषङ्गिकं, प्रकृतं द्वारमधिकृत्य प्रोच्यते-तत्र कश्चिदाह-उत्कृष्टरूपतया मग-2 वतः किं प्रयोजनम् !, अत आह
8॥३०॥ धम्मोदएण रूवं करिति स्वस्सिणोऽवि जइ धम्मं । गेज्झवओ अ सुरूवो पसंसिमो तेण रूवं तु॥५७४॥
धर्मस्योदयो धर्मोदयनेन रूपं भवतीति श्रोतारोऽपि धर्मे प्रवर्त्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि-रूपवन्तोऽपि
4% AA -%AGES
%ae%
%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org