________________
यदि धर्म ततः स शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धे प्रवचनम् , तथा ग्राह्यवाक्यंश्च-आदेयवाक्यश्च सुरूपो भवति,
चशब्दात् श्रोतृणां रूपाद्यभिमानापहारी च, अत एतैः कारणैर्भगवतो रूपं प्रशंसामः अथवा पृच्छेति भगवान देवनर*तिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयविच्छित्तिं करोति !, उच्यते-युगपत् , किमित्याह- .
कालेण असंखेणवि संखाईयाण संसईणं तु ।मा संसयवुच्छित्तीन हज कमवागरणदोसा ॥ ५७५॥ यदि एकैकस्य परिपाव्या एकैकं संशयं परिच्छिन्द्यात् ततः सत्यातीतानां देवानां संशयिनामसवेनापि कालेन संशयविच्छित्तिनं स्यात् , कुत इत्याह-क्रमेण व्याकरणं क्रमव्याकरणं स एव दोषः क्रमव्याकरणदोषस्तस्मात्, ततो युग-1 ४|पद् व्याकरोति ॥ युगपद्व्याकरणे गुणमुपदर्शयतिदासबत्थवि अ समत्तं रिद्धिविसेसो अकालहरणं च । सनुपचओऽवि अ अर्चितगुणभूइओ जुगवं ॥५७६ ॥
| सर्वत्र-सर्वसत्त्वेषु समत्वम्-अविषमत्वं युगपत्कथनेन भगवतो रागद्वेषरहितस्य प्रथितं भवति, अन्यथा तुल्यकालसंश४ यिनां युगपजिज्ञासुतयोपस्थितानां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गः, सामान्यकेवलिनां तासङ्ग इति चेत्, हैन, तेषामित्थं देशनाकरणायोगात् , तथा ऋद्धिविशेष एवं भगवतः प्रथितो भवति, यत् युगपत् सर्वेषामेव संशयिनाम
शेषसंशयव्यवच्छित्तिं करोति, तथा अकालहरणं भवति, भगवता युगपत्संशयापनोदात्, क्रमेण कथने तु कस्यचित्संश४. यिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिताः प्राणिनो भवन्तीति युक्तं,
सर्वज्ञप्रत्ययोऽपि तेषामेवमुपजायते, यथा सर्वज्ञोऽयं इगताशेषसंचयापनोदात्, न खल्वसर्वज्ञ एककालमशेषसंशयापनो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org