SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ यदि धर्म ततः स शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धे प्रवचनम् , तथा ग्राह्यवाक्यंश्च-आदेयवाक्यश्च सुरूपो भवति, चशब्दात् श्रोतृणां रूपाद्यभिमानापहारी च, अत एतैः कारणैर्भगवतो रूपं प्रशंसामः अथवा पृच्छेति भगवान देवनर*तिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयविच्छित्तिं करोति !, उच्यते-युगपत् , किमित्याह- . कालेण असंखेणवि संखाईयाण संसईणं तु ।मा संसयवुच्छित्तीन हज कमवागरणदोसा ॥ ५७५॥ यदि एकैकस्य परिपाव्या एकैकं संशयं परिच्छिन्द्यात् ततः सत्यातीतानां देवानां संशयिनामसवेनापि कालेन संशयविच्छित्तिनं स्यात् , कुत इत्याह-क्रमेण व्याकरणं क्रमव्याकरणं स एव दोषः क्रमव्याकरणदोषस्तस्मात्, ततो युग-1 ४|पद् व्याकरोति ॥ युगपद्व्याकरणे गुणमुपदर्शयतिदासबत्थवि अ समत्तं रिद्धिविसेसो अकालहरणं च । सनुपचओऽवि अ अर्चितगुणभूइओ जुगवं ॥५७६ ॥ | सर्वत्र-सर्वसत्त्वेषु समत्वम्-अविषमत्वं युगपत्कथनेन भगवतो रागद्वेषरहितस्य प्रथितं भवति, अन्यथा तुल्यकालसंश४ यिनां युगपजिज्ञासुतयोपस्थितानां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गः, सामान्यकेवलिनां तासङ्ग इति चेत्, हैन, तेषामित्थं देशनाकरणायोगात् , तथा ऋद्धिविशेष एवं भगवतः प्रथितो भवति, यत् युगपत् सर्वेषामेव संशयिनाम शेषसंशयव्यवच्छित्तिं करोति, तथा अकालहरणं भवति, भगवता युगपत्संशयापनोदात्, क्रमेण कथने तु कस्यचित्संश४. यिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिताः प्राणिनो भवन्तीति युक्तं, सर्वज्ञप्रत्ययोऽपि तेषामेवमुपजायते, यथा सर्वज्ञोऽयं इगताशेषसंचयापनोदात्, न खल्वसर्वज्ञ एककालमशेषसंशयापनो Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy