SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आवश्यके दायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य सर्वज्ञप्रतीत्यभावः स्यात्, तथा अचिन्त्यगुणभूति:-अचिन्त्या शंकाछेदः गुणसम्पद्भगवतः स्वाभाविकी, ततो यस्मादेते गुणा अतो युगपत् कथयति ॥ गतं पृच्छाद्वारमधुना श्रोतृपरिणामः पर्या-18 श्रीमलय भाषापरि. लोच्यते, तत्र यथा सर्वसंशयिनां सा पारमेश्वरी वाग् अशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयति-* समवसरणे णामश्च वासोदगरस व जहा वनाई हुंति भायणविसेसा । सबेसिपि सभासं जिणभासा परिणमे एवं ॥ ५७७॥ ॥३०॥ वर्षोदकस्य-वृष्टयुदकस्य वाशब्दादन्यस्य वा यथैकरूपस्य सतो भाजनविशेषात् वर्णादयो भवन्ति, कृष्णसुरभिमृ त्तिकायां स्वच्छं सुगन्धि रसवच्च भवति, ऊपरे तु विपरीतम्, एवं सर्वेषामपि श्रोतणां स्वभाषया जिनभाषा परिणमते * तीर्थकरवाचः सौभाग्यगुणप्रतिपादनार्थमाहसाहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निविजह सोआ किढिवाणियदासिओहरणा ॥ ५७८॥ साधारंणा भगवतो वाणी अनेकप्राणिषु स्वभाषात्वेन परिणमनात्, नरकादिभयरक्षणपरत्वात् असपना-असहशी अद्धिपतीया, साधारणा चासौ असपत्ना च साधारणासपला तस्यां साधारणासपलायां सत्यां, तस्यामुपयोगस्तदुपयोग एव भवति |श्रोतुः, तुशब्दस्यावधारणार्थत्वात् , कस्यां ?-ग्राहयतीति ग्राहका सा चासौ गीश्च ग्राहकगीस्तस्यां ग्राहकगिरि, उपयोगे सत्यपि अन्यत्र निर्वेदो दृश्यते, तत आह-नच निर्विद्यते श्रोता, कथमर्थः खल्ववगन्तव्य इत्याह-किढिवणिग्दास्युदाहरणात्। तच्चेदम्- एगस्स वाणियस्स एगा किडी दासी, किढी नाम थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता 3. ॥३०॥ दमझण्हे आगया, अतिथोवाणि कट्ठाणि आणियाणित्ति पिट्टित्वा मुक्खियतिसिया पुणो पट्टविया, सा य वई कट्ठभारं XXXSAKC 4%ECCANARAS Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy