SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ SAMACHAR गहाय ओगाहंतीए पोरसीए आगच्छति, कालो य जेडमासो, अह ताए थेरीए कहभारातो एग कई पडियं, ततो ताए ओणमित्ता तं गहियं, तंसमयं च जोयणनीहारिणा सरेण भयवं तित्थयरोधम्मं कहेइ, साथेरी तंसइंसुणंती तहेव ओणया सोउमाढत्ता, उण्डं खुह पिवासं परिस्समं च न दिइ, सूरत्थमणे तित्थयरो धम्म कहिता उद्वितो, थेरी गया।एवंम्सबाउअंपि सोआझविज जइ हुसययं जिणो कहए।सीउण्हखुप्पिवासापरिस्समभएऽवि अविगणंतो॥ ५७९ ॥ __ भगवति कथयति भगवत्समीपवयैव सन् सर्वायुष्कमपि श्रोता क्षपयेत् यदि हु सततम्-अनवरतं जिनः कथयेत्, किंविशिष्टः सन् इत्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन् ॥ गतं श्रोतृपरिणामद्वारम्, सम्प्रति दानद्वारं भाव्यते-तत्र भगवान् येषु ग्रामनगरादिषु विहरति तेभ्यो वार्ता ये खल्वानयन्ति तेभ्यो यत् प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवोदयस्तदुपदर्शयन्नाह वित्ती उ सुवन्नस्सा पारस अद्धं च सयसहस्साई। तावइयं चिय कोडी पीईदाणं तु चकीणं ।। ५८०॥ ___ वृत्तिस्तु-वृत्तिरेव नियुक्तपुरुषेभ्यः सुवर्णस्य द्वादश शतसहस्राणि अर्द्ध च, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, चक्रवसर्जिना दीयते, तथा एतावत्य एव कोव्यः प्रीतिदानं चक्रवर्तिनः, तत्र वृत्ति कालमानेन परिभाषिता नियुक्तपुरुषेभ्यो दीयते, प्रीतिदानं यद्भगवदागमने निवेदिते परमहर्षान्नियुक्तरेभ्यो दीयते, तथा वृत्तिः संवत्सरनियता, प्रीतिदानमनियतमिति ॥ एवं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा वित्ती पीई सयसहस्सा ॥ ५८१ ॥ Jain Education temational For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy