SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ वरच के श्रीमलय समवसरणे ॥३०९ ॥ एतदेव प्रमाणं वृत्तिप्रीतिदानयोः केशवानां, नवरं रजतं रूप्यं केशवा- वासुदेवा ददति, तथा माण्डटिकानां राज्ञां अर्द्धत्रयोदश सङ्ख्यानि सहस्राणि रूप्यस्य वृत्तिदानं, प्रीतिदानं शतसहस्राणि - लक्षाणि अर्द्धत्रयोदशसङ्ख्यानि ॥ किमेते एव महापुरुषाः प्रयच्छन्तीति ?, नेत्याह भत्तिविहवाणुरूवं अन्नेवि य दिति इन्भमाईआ । सोऊण जिणागमणं निउत्तमनिओइएसुं वा ॥ ५८२ ॥ इम्यो - महाधनपतिः, आदिशब्दान्नगरग्रामभोगिकादिपरिग्रहः, अन्येऽपि च इम्यादयो ( यथा ) भक्तिविभवादिकं श्रुत्वा जिनागमनं ददति, केभ्य इत्याह- नियुक्तेभ्योऽनियोजितेभ्यो वा ॥ अथ तेषामित्थं प्रयच्छतां के गुणाः १, उच्यतेदेवाणुवित्ती भत्ती पूआ धिरकरण सत्तअणुकंपा । साओदयदाणगुणा पभावणा चैव तित्थस्स ॥ ५८३ ॥ देवानुवृत्तिः कृता भवति, देवा अध्यनुवर्त्तिता भवन्ति, कथं १, यतो देवा भगवतः पूजां कुर्वन्ति, प्रवृत्तिकथ केभ्यश्च | दानं ददति, अतस्तेऽप्यनुवर्त्तिता भवन्ति, तथा भक्तिर्भगवतः कृता भवति पूजा च, तथा अभिनवश्रावकाणां स्थिरकरणं, तथा वार्त्तानिवेदकस्य सत्त्वस्यानुकम्पा कृता भवति, तथा सातोदयं - सातवेदनीयं कर्म्म एवमुपचीयते, एते वृत्तिप्रीतिदानगुणा भवन्ति तथा प्रभावना तीर्थस्यैवं कृता भवतीति ॥ गतं दानद्वारम् अधुना माल्यद्वारमधिकृत्य प्रोच्यते, तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः, अथ कस्तं बलिं करोतीत्यत आहराया व रायमचो तस्साऽसइ पउरंजाणवउ वावि । दुब्बलिखंडिबलिच्छडिअ तंदुलाणाढयं कलमा ॥ ५८४ ॥ राजा च - चक्रवर्त्तिमाण्डलिकादिः राजामात्यो वा अमात्यो - मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनि Jain Education International For Private & Personal Use Only वृचिप्रीति दार्न ॥ ३०९ ॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy