SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ %A4%A4%A4-%% वासिविशिष्टलोकसमुदायः पौरं तत् करोति ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते । स बलिः किंविशिष्टः किंपरिमाणो वा क्रियते ! इत्याह-दुब्बतें'त्यादि, दुर्वलिकया कण्डितानां बलीति बलिकया छटि-४॥ तानां तन्दुलानां कलमा इति प्राकृतशैल्या कलमानां आढकं-चतु प्रस्थप्रमाणं करोति । किंविशिष्टानामित्याह|भाइयपुणाणिआणं अखंडफुडिआण फलगसरियाणं । कीरइ बली सुराविय तत्थेव छुहंति गंधाई ॥५८५॥ भाजिता-ईश्वरादिगृहेषु वीननार्थमर्पिताः प्रत्यानीतास्तेभ्यः पुनरानीताः, नजिताश्च ते पुनरानीताश्च २ तेषां, किंविशिष्टानामित्याह-अखण्डाः-सम्पूर्णावयवा अस्फुटिता:-राजीरहिताः, अखण्डाश्च ते अस्फुटिताश्चेति विशेषणसमासः, तेषां, 'फलकसरिताण'ति फलिकवीनितानां एवंभूतानामाढकः क्रियते, बलि: सिद्धः, सुरा अपि च तत्रैव-बलौ प्रक्षिपन्ति गन्धादीन् ॥ गतं देवमाल्यद्वारम् , अधुना माल्यानयनद्वारमभिधीयते-तमित्थं निष्पन्नं बलिं राजादयत्रिदशसहिता गृहीत्वा तूर्यनिनादेन दिग्मण्डलमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानपि धर्मकथामुपसंहरतीत्याह बलिपविसणसमकालं पुत्वद्दारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥ ५८६ ॥ | पूर्वद्वारेणेति व्यवहित उपन्यासः, पूर्वद्वारेण बलेरभ्यन्तरपाकाराम्यन्तरे प्रवेशनं बलिप्रवेशनं तत्समकालं तिष्ठते-उपरमते धर्मकथना धर्मकथा, किमुक्कं भवति-अम्यन्तरपाकाराभ्यन्तरे यदा बलिः प्रविशति तदा भगवान् धर्मकथा KC******* For Private & Personal Use Only Jain Education international www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy