________________
%
श्रीआव-18चनास्तेषामभिन्नोऽर्य इत्येकार्यता,उक्तंच-"धणिभेयातो भोथीपुंलिंगाभिहाणवच्चाणं । पडकुंभाण व जुत्तो तेणाभिन्नत्यश्यक मल- मिहंतं ॥१॥" (वि.२२३४) अत्र'धणिभेयाउ'त्ति ध्वनिभेदात् अननुयाय्यर्थतया, अर्थतःशब्दरूपस्याभेदात् ,'तेणामिन- भिल्डौ यः वृत्तौ त्यमिहं तंति तेन-तस्मात्कारणात् तत् लिङ्गं वचनं वा अभिन्नार्थमिष्टं, यादृशमर्थे लिङ्गे तादृशमेव तद्वाचकस्य शब्द-18 उपोद्घाते स्येष्टं नान्यादृशम् , अत एव चाभिन्नवचनाः पर्यायशब्दा एकार्धास्तेषामर्थभेदाभावात् , तथा च शब्दनयमतं सर्वमपि सङ्ग
ण्हताप्रव्यपादिभाष्यकृता-"तोभावोच्चिय वत्थु विसेसियमभिन्नलिंगवयणं च । बहुपज्जायपि मयं सदत्यवसेण सहस्साशा" ॥३७६॥ (वि.२२३५) अस्या गाथाया लेशतो व्याख्या-तत इत्युपसंहारे, ततःशब्दनयस्य शब्दार्थवशेन-शब्दगतान्वर्थशब्दार्थस-18
द्रामाश्रयेण भाव एव वस्तु मतं,न नामादिकं,तदपि च भावरूपं वस्तु विशेषितं-स्वपर्यायविशेषितं परपर्यायविशेषितं च मतं, तथा अभिन्नलिङ्गवचनं बहुपर्यायमपि मतमिति ॥ उक्तः शब्दनयः, सम्प्रति समभिरूढमाह
- वत्थूओ संकमणं होह अवत्थू नये समभिरूडे । । वस्तुनो-घटाख्यादिकस्य सङ्कमणम्-अन्यत्र कुटाख्यादौ गमनं, किं', भवति अवस्तु, असदित्यर्थः, नये पर्यालो-1 ध्यमाने, कस्मिन्नये इत्याह-'समभिरूढे' सम्-एकीभावेन अभिरोहति-व्युसत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ यः
स समभिरूढः तस्मिन् , एष हि पर्यायशब्दानामपि प्रविभक्कमेवार्थमभिमन्यते, यथा घटनात् घटः, विशिष्टा काचनापि ॥३७६॥ लाया चेष्टा युवतिमस्तकाचारोहादिलक्षणा स परमार्थतो घटशब्दवाच्या तद्वत्यर्थे पुनर्घटशब्दः प्रवर्त्तते उपचारात्,
एवं 'कुट कौटिल्ये' कुटनात् कुरः, अत्र पृथुबुनोदरकम्बुग्रीवाद्याकारकौटिल्यं कुटशन्दवाच्वं, तथा 'उभ उंभ पूरणे
चनं बहुपयोयमानत्यूओ संकमणहयादौ गमनं, कि-युसत्तिनिमित्तमा टा, विशिष्टा काचारात,
कर
नये समभिरूडे।
****%
ने, कस्मिन्नये इत्याह मणम् अन्यत्र कुटास्यादौ
For Private & Personal Use Only
w.jainelibrary.org
Jain Education inte