________________
सत्सकलुषितान्तरात्मा, कोऽसावित्याह-इन्द्रभूतिरिति नाना प्रथिता, स भगवत्समीपं प्राप्य भगवन्तं च चतुसिंशदतिशयसमन्वितं देवासुरनरेश्वरपरिवृतं दृष्ट्वा साशकस्तदग्रतस्तस्थौ ॥ एतदेव सविस्तरं भाष्यकार आह
मुत्तूण ममं लोगो, किं वचइ एस तस्स पामूले ।अन्नोऽवि जाणइमए ठिअम्मि कत्तुधियं एवं? ॥१२॥ मां सकलशास्त्रपारगं मुक्त्वा किमेष लोकस्तस्य पादमूलं ब्रजति !, न चासौ मदपेक्षया किमपि जानाति, तथाहिमयि प्रतिवादिनि स्थितेऽन्योऽपि किमपि जानातीति कौतस्त्यमेतत्, न चैतत्सम्भवतीति भावः॥ पुनरप्याह
वचिज व मुक्खजणो देवा कहऽणेण विम्हयं नीया । वंदंति संथुणंति अजेणं सबबुद्धीए ॥१२१ ॥ ब्रजेद्वा तत्पादमूल मूर्खजनो, मूर्खतया युकायुक्तविवेकविकलत्वात् , देवास्तु कथमनेन विस्मयं नीताः', येन विस्मयनयनेन सर्वज्ञबुद्ध्या तं वन्दन्ते संस्तुवन्ति च । अवा जारिसओ चिय सो नाणी तारिसा मुरा तेवि । अणुसरिसो संजोगो गामनडाणं व मुक्खाणं ॥१२२॥ ___ अश्वा यादृश एव स ज्ञानी तेऽपि सुरास्तादृशा एव, मूर्खा इत्यर्थः, ततोऽनुमदृशं-अनुरूपः संयोगस्तस्य ज्ञानिनः
एतेषां च देवानां, कयोरिवेत्याह-ग्रामनटयोरिव मूर्खयोः, यथा ग्रामो मूखों नटोऽपि च तथाविषविद्याविकलत्वात् दामूर्ख इति परस्परं तयोः संयोगोऽनुरूपः, एवमेषोऽपीति ।।
काउं हयप्पया पुरतो देवाण दाणकामं च । नासेहं नीसेसं खणेण सबलुवायं से। १२३ ॥
R+MAA
आ.यू.५३
Jain Educato Internet
For Private & Personal Use Only
www.jainelibrary.org