SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आवश्यक देवावं दानवानां च पुरतः-अग्रे तथाविधप्रश्नजादैहतप्रतापं कृत्वा क्षणेन-क्षणमात्रेण 'से' तस्य सर्वज्ञवादं निम्शेषमहं] | गौतमा. श्रीमलय- नाशयानि। गमन समवसरण इअ बुणं पत्तो दडं तेलुकपरिवुदं वीरं । चउतीसाइसयनिहिं स संकिओ चिट्टिओ पुरओ ॥१२४ ॥ इति-पूर्वोक्तमुक्त्वा माठो भगवत्समीपं, दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुस्त्रिंशदतिशयनिधि स शङ्कितः पुरतोऽवस्थितः ॥ अत्रान्तरे१ आभट्टो य जिणेणं जाइ-जरा-सरणविप्पनुकेणं । नामेण य गुत्तेण य सबन्न सवदरिसिणा ॥ ५९९॥ IN 1 आभाषितः-संलप्तो जिनेन-भगवता महावीरेण जातिः-प्रसूतिर्जरा-वयोहानिलक्षणा मरणं-दशविधप्राणविप्रयोग रूपं एभिर्विप्रमुक्ततेन, कथमाभापित इत्याह-नाना-हे इन्द्रभूते ! इत्येवंरूपेण तथा गोत्रेण च-यथा हे गौतमगोत्र !, |किंविशिष्टेन जिनेनेत्याह-सर्वज्ञेन सर्वदर्शिना ॥ आह-यो जरामरणविनमुक्तः स सर्वज्ञ एवेति गतार्थमिदं विशेषणं, न. नयवादपरिकल्पितजात्वादिविप्रमुक्तमुक्तनिरासार्थत्वात्, तथाहि-कैश्चिद् गुणविप्रमुक्तमोक्षवादिभिरचेतना मुक्का इष्यन्तेऽतस्तन्निरासार्थमूचे सर्वज्ञेन सर्वदर्शिनेति ॥ इत्थं नामगोत्राभ्यां संलप्तस्य तस्य चिन्ता अभवत्-तथा चाहहे! इंदभूह ! गोअम ! सागयमुत्ते जिणेण चिंतेइ । नामपि मे विआणइ, अहवा को मं न याणेइ॥१२५॥2॥३१॥ ॥ हे इन्द्रभूते ! गौतम ! स्वागत मिति जिनेनोके स चिन्तयति-अहो नामापि मे विजानाति, अथवा सर्वत्र प्रसिद्धोऽहं | को मां न जानाति॥ ५.KACC-क * ** Jain Education in For Private & Personal use only MIHainelibrary.org.
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy