________________
रिसीय होहित्ति, तण्ण मिच्छा, इवं पञ्चक्समेव दीसइ अन्नाओवि एयातो, तं मच्छामिणं सामि पुच्छामित्ति सामिअंतिकमुवगया, सामिणा तीसे अन्भत्यिवं कहि जाव एअमढे!, हंता अस्थि, ततो सामी वागरइ, तेणं कालेणं तेणं समएणं भद्दिलपुरे नगरे नागस्स गाहावइस्स सुलसा भारिया नेमित्तिकेण निंदवागरिया, तएशंसा बाउप्पभिई चेव हरिणेगमेसि। देवं भत्तिबहुमाणेणं आराहिया, तुमंपि सावि सममेव दारए पसवह, ततो सो देवो तीए अणुकंपणहाए तीसे मयगपुत्ते, गेण्हित्ता तव अंतियं साहरइ, जेविय णं ते तव पुत्ता तेवि य तीए साहरइ, ते चेव णं ते पुत्ता, नो सुलसाए, ततो सामि वंदति, वंदित्वा जत्थ अणगारा तत्व उवागच्छइ, उवागच्छित्ता बंदइ, आगतपण्डया पप्फुल्ललोयणा
उसवियरोमकूवा छप्पिय अणगारे निद्धाए दिहिए सुचिरं निरिक्खइ, पुणो वंदति, ततो सामि वंदित्ता सगिहमागया ताएवं चिंतेइ-अहं सच पुचे पयाता, नो चेव णं मए एगस्सवि बालत्तणं समणुभूतं, धण्णाओ णं ताओ अंबगाओ
जाओ नियकुच्छिसंभूयाई घणदुद्धलुद्धाई ममणजंपिराई बालाई कमलकोमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगे निवेसित्ता घणं पायंति, अहं अधण्णा एवं जाव चिंतेइ ताव कण्हो पायवंदगो समागतो तं झियायंतं पासइ,पायवडणं करेइ, करेत्ता एवं वयासी-अण्णया णं तुझे ममं पासित्ता हट्ठा आसि, अज्ज किंनु झियाह 1, ताहे सा सबं परिकहेइ, ततो कण्हो भणइ-अम्मो मा झियाह, अहंणं वहा पत्तिस्सं जहा ममं सहोयरगे भवइ, ततो एवं समासासित्ता पोसहसालाए गंतूण अट्ठमं पगिण्हित्ता हरिणेगमेसिं देवं आराहेइ, सोऽवि अहमभचे परिणममाणे पञ्चक्खीभूय तव देवलोगच्चए सहोयरगे। भविस्सइत्ति बोत्तण पडिगतो, कण्होवि बीयदिवसे तं सर्व देवईए परिकहित्वा सभवणं गतो,अन्नया सा देवई गयं सुमिणे
हवा आसि, अनागतो तं शियायतं पासइपायगे निवेसित्ता ।
Jain Education inte
For Private & Personal use only
w.jainelibrary.org