________________
आवश्यक पासित्ता पडिबुद्धा,तएणं नवण्हं मासाणं अट्ठमाण राइंदियाणमतिकमे जासुयणरत्तबंधुजीचगसमप्पमं सवनयणकंतं सुकुमा- भयोपक्रमे श्रीमलय- पालगयतालुयसमाणं सुरूवं दारगं पयावा, ततो वारसमे दिवसे जम्हाणं इमे दारगे गयतालुयसमाणे सुमिणे य गतो दिवो सोमिल: समवसरणे त होउ एयस्स नामधेनं मयसुकुमालोत्ति, सो सबजायवप्पिओ सुहंसुहेणं परिवद्धइ । तीसे य बारवईए सोमिलो नाम है।
माहणो धणकणगसमिद्धो, तस्स सोमसिरि नाम माहणी, तीसे सोमा नाम दारिया, रूवेण जोवणेण लावण्णण उक्किट्ठस-IN ॥३५७॥
रीरा, अन्नया कयाई विभूसिया बहूहिं दासचेडीहिं परिक्खित्ता सयातो गिहातो पडिनिक्खनित्ता रायमग्गंसि कणगतिदूसगेण कीलमाणा चिट्ठति, तथा य अरहा अरिहनेमी समोसहे, परिसा निग्गया, कण्होऽवि इमीसे कहाए लद्धडे समाणे |सभाए सुहम्माए कोमुई भेरिं ताडावेत्ता सबद्धीए गयसुकुमालेण सद्धिं विजयगंधहत्थिखंधवरगए बारमईए नगरीए मज्झं-12 मज्झेणं निग्गच्छइ, तं सोमदारियं पासइ, पासित्ता कोडं बितिए पुच्छति-कस्सेसा! किं नामेण?, ततो णं को९वियपुरिसा| साहति-देव! सोमिलस्स माणस्स दारिया सोमानामंति, ततो णं कण्हे ते कोडुंबियपुरिसे एवं वयासी-गच्छह णं तुब्भे सोमिलं जाइत्ता सोमं कन्नं अंतेउरंसि पक्खिवह, एसा गवसुकुमालस्स पढमपत्ती भविरसइ, ते तहा करेंति, जाव सा कण्णंतेउरे पक्खित्ता, कण्होऽवि सहसंबवणे सामि पज्जुवासित्ता भवणमागतो, गयसुकुमालोऽवि सामिसगासे धम्म सोच्चा पडिबुद्धो एवं वयासी-भय ! अम्मापियरो आपुच्छित्ता पवइस्सामि, भगवया भणियं-अहासुहं मा पडिबंध है। ॥३५७॥ करेहत्ति, ततो सामि वंदित्ता सगिहमागतो, तए ण से सुकुमाले अम्मापिऊणं पायवडणं करेचा एवं क्यासी-अम्मताता। मए सामिस्स मंतिए धम्मो निसन्तो, स अभिरुइए, तो इच्छामि पं पबइति, ततो वंसा देवई तं अणिटुं फरुसं गिरं
Jain Education International
For Private & Personal use only
www.jainelibrary.org