SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ CA-C 04-04 - आवश्यक वलवगसाहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगगणिगासाहस्सीणं आयुरुपश्रीमलयअन्नेसिं च बहूणं इसरतलवरजावसत्थवाहप्पभिईणं वेयड्डगिरिसागरपेरंतस्स दाहिणड्डभरहस्स बारवतीए नगरीए आहेवच्चं क्रमे भये समवसरणेपालेमाणे विहरइ, तेणं कालेणं तेणं समएणं अरिहा अरिटनेमी समोस्सरितो, भयवतो अरिहनेमिस्स अन्तेवासी, सोमिलः छन्भायरो अणगारा चोदसपुची चउण्णाणोवगया एगंतस्सरिसगा नीलुप्पलप्पगासा सिरिवच्छंकियवच्छा बत्तीसलक्ख॥३५६॥ णधरा पवजदिवसादारभ छटुंछठेणं अनिक्खित्तेणं तवोकम्मेणं विहरंति,ते पढमाए पोरिसीए सज्झाएत्ता वीतीयाए झाणं|| झाइत्ता तइयाए पोरिसीए तिहिं संघाडगेहिं बारवतीए अडंति, तत्थ एगे संघाडगे उच्चणीयमज्झिमाई कुलाई अडमाणे| वसुदेवस्त देवईए घरमणुपविटे, सा य तं पासित्ता हतुट्ठा भद्दासणातो उद्वित्ता पाउया ओमुयइ, ओमुइत्ता अंजलिमरलियग्गहत्था सत्तट्टपए गंतूण चंदइ नमसइ, वंदित्ता नमंसित्ता सयं मोयगाईहिं पडिलाभेइ, ततो पुणो बंदर, तयणंतरं दोच्चे संघाडए पविट्ठो, सोऽवि तहेव पहिलाभितो, एवं तच्चोवि, नवरं तच्च संघाडं पडिलाभित्ता एवं चयासी-किण्णं भंते 1 किण्हस्स वासुदेवस्स इमीसे वारवईए नयरीए देवलोगभूताए निग्गंधा अडमाणा भत्तं पाणं अलहंते जेण ताई। * चेव कुलाई भत्तपाणाए भुजोर अणुपविसंति ?, तत्थणं देवजसे नामं अणगारे एवं वयासी-नो खलु देवाणुपिए! एवं एयं. किंतु अम्हे छन्भायरो सरिसगा तिहिं संघाडगेहिं अडमाणा तुम्हं गेहमणुपविट्ठा, तं नो चेवणं ते अम्हे अण्णे अम्हेत्ति ॥३५६॥ भणिऊण गया, तएणं तीसे इमे एयारूवे अभत्थिए समुप्पज्जित्था-एवं खलु अहं पोलासपुरे नगरे अइमुत्तेणं कुमारसमणेणं बालपणे वागरिया-तुम्ह अह पुत्ते पयाहिसि सरिसे नलकुबरसमाणे, नो चेवणं भारहे वासे केवइ कालातो अण्णा महिला एया- II 44--04- *-29 A R Jain Education med For Private & Personal use only O ww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy