________________
c%ext
Like4%ACHAN
हरियातो, ताहे कुढिया पच्छतो लग्गा, तेहिं नियत्तियाओ, तत्थ एगो तरुणो अतिसयदिवरूवधारी तिसिओ गार्म पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो पवीतो, सा तस्स अणुरत्ता, होकारंतस्सवि नठाइ, सो उहित्वा गतो, सावितं पलोयंती तहेव उयत्तेइ, जाहे अद्दिस्सो जातोताहे तहटिया चेव रागसंमोहियमणा मया, एवं रागज्झवसाणे भिजइ आउंति । तथा स्नेहाध्यवसाये सति भिद्यते आयुर्यथा-एगस्स वाणियगस्स तरुणी महेला, ताणि परोप्परमतीवमणुरत्ताणि, ताहे सो वाणिजेण गतो, पडिनियत्तो, एगाए वसहीए नियट्ठाणं न पावइ, ताहे वयंसगा से भणंति-पेच्छामो किं सच्चं अणुरातो न वत्ति?, तओ एगेण गंतूण भणिया-सो मतोत्ति, तीए भणियं-किं सच्चं ?, सच्चं सच्चंति, ततो तिवारे पुच्छित्ता मया, इयरस्स कहियं, सो तहच्चेव मतो, एवं स्नेहाध्यवसाने सति भिद्यते आयुःआह-रागस्नेहयोः कः प्रतिविशेषः १, उच्यते, रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यसत्त्वमत्यादिगोचरः स्नेहः । भयाध्यवसाने भिद्यते आयुर्यथा-सोमिलस्य, तेणं कालेणं तेणं समएणं बारमई नाम नगरी होत्था, पाइणपडिणायता उदीणदाहिणविच्छिन्ना नवजोयणपिहुला वारसजोयणायामा धणवतिमइनिम्मिया चामीकरपागारा नाणामणिपंचवण्णकविसीसगसोभिया पच्चक्खदेवलोगभूता,
तीसे बहिया उत्तरपुरच्छिमे दिसीभागे रेवते नाम पवते, तस्स णं पवतस्स अदूरसामंते नंदणवणे नामं उजाणे, तस्स १ *णं मज्झभागे सुरप्पिए नामं जक्खाययणे, तत्थ णं नयरीए कण्हे नामं वासुदेवे राया, से णं समुद्दविजयपामोक्खाणं दसण्हंटू
दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं सोलसण्हं राईसहस्साणं पजुन्नपामोक्खाणं अडुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेणपामोक्खाणं छप्पन्नाए
-CrACCE-OLLECIA
www.iainelibrary.org
Jain Education Interational
For Private & Personal Use Only