SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ CXXX सम्यक्त्वसामायिकं विविधं, तद्यथा-निसर्गसम्यक्त्वसामायिकमधिगमसम्यक्त्वसामायिकं च, तत्र निसर्गः स्वभावः, तेन सम्यक्त्वसामायिक निसर्गसम्यक्त्वसामायिकं, यदुपदेशमन्तरेणापि जीवस्य तथास्वभावत एवोपजायते तनिसर्गसम्यक्त्वसामायिकमिति भावः, परोपदेशतो जीवादिपदार्थाधिगमपुरस्सरमुपजायते तदधिगमसम्यक्त्वसामायिक, अथवा दशविधम्' एकैकस्य औपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् , तत्र औपशमिकमुपशमश्रेणी प्रथमसम्यक्त्वलाभे वा अन्तरकरणव्यवस्थितस्य, सास्वादनमौपशमिकसम्यक्त्वाद्धायां व्यवस्थितस्य मिथ्यात्वं गन्तुमनसो मिथ्यात्वमनावस्य, क्षायोपशमिकं सम्यक्त्वपुद्गलान् वेदयमानस्य, वेदकं दर्शनत्रिक क्षपयतश्चरमग्राससम्यक्त्वाणुवेदनस्वभावं, क्षायिक दर्शनत्रिकक्षयनिष्पन्नं शुद्धात्मस्वभावरुचिरूपं, अथवा त्रिविध-क्षायिकमौपशमिकं क्षायिकं च, सास्वादनस्यौपशमिके वेदकस्य च क्षायोपशमिके अन्तर्भावविवक्षणात्, यदिवा त्रिविधमेवं-कारकं रोचकं दीपकं च, तत्र यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते सम्यक् करोति (च, करोति) सदनुष्ठानमिति कारक, यत्तु सदनुष्ठानं रोचयत्येव केवलं न पुनः कारवति तत् रोचकं, यत् स्वयं तत्त्वश्रद्धान (हीन) एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्त्वश्रद्धानं दीपयति-उत्पादयति तस्य परिणामविशेषः कारणे कार्योपचारात् सम्यक्त्वं दीपकमुच्यते, उक्तं च-"सयमिह मिच्छद्दिट्ठी धम्मकहाईहिं दीवइ परस्स । सम्मत्तमिणं दीवग कारणकज्जोवयारातो॥१॥" श्रुतसामायिकं त्रिविधं, तद्यथा-सूत्रमर्थ-10 स्तदुभयं च, अक्षरानक्षरादिभेदादनेकविधं वा, चारित्रसामायिकं त्रिविध-क्षाविकमौपशमिकं बायोपशमिकं च, तत्र क्षीणमोहादेः क्षायिकम् , उपशान्तमोहस्यौपशमिक, प्रमत्तसंयतादीनां क्षायोपशमिकं, अथवा पञ्चविर्व-सामायिकं छेदोप Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy