SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीआव-1 गुणा एव, न द्रव्याणि, तस्मात्त एव तात्त्विका इति पर्यायाधिकेनोके द्रव्याधिकः प्राह-द्रव्याण्येव च परमार्थतः सन्ति, सामायिके श्यक मल- न गुणाः, यतो द्रव्यप्रभवा गुणाः, न गुणप्रभवानि द्रव्याणि, किमुक्तं भवति ?-द्रव्यत्वेनोत्पादविगमपरिणामप्रकारेस्तेषां किमिति य० वृत्ती तेषां गुणानामुत्पादो भवति, तेषां परोपादानत्वात् , नतु गुणेषुक्तप्रकारेण द्रव्याणां, तेषामपरोपादानत्वात् , तस्मात् तान्येव ता द्वारं उपोद्घाते द्रव्याण्यन्तविशेषणीभूतगुणानि तात्त्विकानि, न गुणा इत्यात्मैव सामायिकम्, एवं पर्यायाधिकेन द्रव्यार्थिकेन च स्वमते उद्भाविते परस्परविरुद्धमताकर्णनतो व्याकुलीचित्तः सन् शिष्यः प्रश्नयति-भगवन् ! किमत्र तत्त्वमिति !, ॥४३३॥ तत आचार्यः स्वसिद्धान्तमुपदर्शयति-जं जं जे जे भावे' गाथा, यत् यत् द्रव्यमात्ममृदादिकं यान् यान् भावान्पर्यायान् विज्ञानघटादीन् परिणमति-तादात्म्येन प्रतिपद्यते प्रयोगतो विवसातो वा 'तं तहेति-अगृहीतवीप्सोऽपि प्राग्वीप्सोपन्यासादयं शब्दो वीप्सां गमयति, तत् तत् तथा तथा परिणमन्तं जानाति जिनो-भगवान् केवली, यस्मादपर्याये-पर्यायरहिते 'जाणणा' केवलज्ञानेनापि परिज्ञा नास्ति, तस्मात् द्रव्यपर्यायात्मकं वस्तु तात्त्विक, केवलिना तथाs-| वगतत्वाद्, अतः सामायिकभावपरिणत आत्मा सामायिकमिति स्थितं । व्याख्यातं किमिति द्वारं, अधुना कतिविधमिति द्वारं व्याचिख्यासुराह-- सामाइयं च तिविहं समत्त सुंअं तहा चरितं च । दुविहं चेव चरितं अगारमणगारिचेव ॥ ७९५॥ ४ ॥४३३॥ ___सामायिक प्राग्निरूपितशब्दार्थ, चः पूरणे, त्रिविध-त्रिभेद, तद्यथा-सम्यक्त्वम्, अत्रानुस्वारलोप आपत्वात्, श्रुतं चारित्रं, सम्यक्त्वसामायिक श्रुतसामायिक चारित्रसामायिकमित्यर्थः, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy