________________
h
श्रीआव- स्थाप्यं परिहारविशुद्धिक सूक्ष्मसम्परायं यथाख्यातं च, अथवा गृहीताशेषविकल्पं द्विविधर्म-अगारसामायिकमनगार- सामायिक श्यक मल
च, तथा चाह-दुविहं चेव चरितं अगारमणगारियं चेव ॥ ७९६ ॥ सामायिक द्विविधमेव-द्विभेदमेव मूलभेदेनहातिविधया वृत्तीचारित्रं-चारित्रसामायिकम् , अगाः-वृक्षास्तैः कृतत्वाद् आ समन्तात् राजते इति अगारं-गृहं, 'क्वचिदिति (ड) नितिद्वार उपोद्घाते
प्रत्ययः, तदस्यास्तीति 'अनादिभ्य' इति मत्वर्थीयोऽकारप्रत्ययः, अगारो-गृही तस्मिन् भत्रमागारिकम् , अध्यात्मादिभ्य
इतीकण् प्रत्ययः, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात् , अनगार:-साधुः, न विद्यते वस्वामिभावेनागारमस्येति ॥४३४॥ व्युत्पत्तः, तस्मिन् भवमानगारिकं चैव, पूर्ववदिकण्प्रत्ययः, आह-सम्यक्त्वसामायिकश्रुतसामायिके विहाय चारित्र
सामायिकस्य साक्षाद्भेदाभिधानं किमर्थम् , उच्यते, तस्मिन् सति तयोर्नियमेन भाव इति ख्यापनार्थ, यद्वा चरमत्वादस्य यथा भेद उक्तः तथा शेषयोरपि वाच्य इति ज्ञापनार्थ । साम्प्रतं मूलभाष्यकारः श्रुतसामायिकमध्ययनरूपत्वात्
ब्याचिख्यासुस्तस्य भेदानाहहै| अज्झयणपि य तिविहं सुत्ते अत्थे (य) तदुभए चेव। सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती॥१५०॥ (भाष्य)
अध्ययनमपि च त्रिविधं-सूत्रविषयमर्थविषयं तदुभयविषयं च, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभे- ४३॥ दात् त्रिविधमिति ॥ प्रक्रान्तोपोद्घातनियुक्तरशेषाध्ययनव्यापितां दर्शयति- शेषेष्वपि चतुर्विशतिस्तवादिष्वन्येप्वध्य४.यनेषु भवत्येषेव-उद्देशनिर्देशादिका निरुतिपर्यवसाना नियुक्तिः । आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, किमर्थ
RAGAOKS
Jain Education Inters
For Private & Personal Use Only
M
w.jainelibrary.org