SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीआव-18 सेह' इति मिशः खल्वानापानपर्याप्त्या अपर्याप्तो भण्यते, तत्र चतुर्णामपि सामायिकानां प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः,18 किमि श्यक मल न मिश्रश्चतुणामपि सामायिकानां प्रतिपद्यमानकः सम्भवतीति भावः, 'दुविह पडिवन्नोत्ति स एव मिश्रो द्विविधस्य सा- सा य. वृत्ती मायिकस्य, सम्यक्त्वसामायिकस्य श्रुतसामायिकस्य चेत्यर्थः, प्रतिपन्न:-पूर्वप्रतिपन्नो देवादिर्जन्मकाले भवति, अथवा पवातिभव्यर उपोद्घाते मिश्रः-सिद्धः, तत्र चतुर्णामपि सामायिकानां प्रतिपद्यमानस्य प्रतिषेधः, सम्यक्त्वरहितानां तु त्रयाणां सामायिकानां पूर्व-18 प्रतिपन्नस्य च, 'दुविह पडिवन्न'त्ति अत्र मिश्रः शैलेशीगतोऽयोगिकेवली गृह्यते, तस्य शरीरव्यापाररहिततया उच्छास | शिरच्छ निःश्वासविकलत्वात्स द्विविधस्य सामायिकस्य-सम्यक्त्वचारित्रसामायिकरूपस्य पूर्वप्रतिपन्नोवेदितव्यः। दृष्टौ विचार्यमाणायां सदृष्ट्याहा ॥४४२॥ द्वौ नयौ खलु विचारको व्यवहारनयो निश्चयनयश्च, एवकारोऽवधारणे, एतावेव द्वौ, न शेषाविति, तत्राद्यो यथा मति-18 रकपर्याप्त ज्ञानविचारे अज्ञानी ज्ञानं प्रतिपद्यते इत्यभ्युपगतवान् तथेहापि सामायिकरहितः सामायिक प्रतिपद्यते, निश्चयनयस्तु द्वाराणि क्रियाकालनिष्ठाकालयोरभेदात् यथा ज्ञानी ज्ञानं प्रतिपद्यते इति प्रतिपन्नवान् तथा सामायिकवान् सामायिक प्रतिपद्यते इत्यपि । उक्ते उच्छासदृष्टिद्वारे, साम्प्रतमाहारकद्वारं पर्याप्तद्वारं च प्रतिपिपादयिषुराह"आहारओ उ जीवो पडिवजह सो चउण्हमन्नयरं । एमेव य पज्जत्तो सम्मत्तसुए सिया इअरो॥ ८१५॥ __ आहारयतीत्याहारकः, स चतुर्णा सामायिकानां प्राग्वदन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्तु सर्वेषामपि नियमादस्त्येव, ॥४४२॥ पद पर्याप्तीः परिसमाप्तवान् पर्याप्तः, सोऽप्येवमेव प्रतिपत्तव्यः, किमुक्तं भवति?-चतुर्णा सामायिकानामन्यतरत् सामायिक प्रतिपद्यमानः सम्भवति, पूर्वप्रतिप्पन्नस्तु चतुर्णामपि नियमात् विद्यते इति, 'समत्तसुए सिया इयरों'इति इतरः-अना करना CMCPM Jain Education inte For Private & Personal use only R wjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy