SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ SCREENA GACANCC- राइणियं वजित्ता इच्छाकारं करेइ सेसाणं । एअंमज्झं कजं तुन्भेह करेह इच्छाए ॥ ६७१ ॥ रत्नानि द्विविधानि-द्रव्यरत्नानि भावरतानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरतानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेका. न्तिकत्वात् आत्यन्तिकत्वाच्च, भावरत्नैरधिको रत्नाधिकस्तं रत्नाधिकं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-एतत् मे कार्य-वस्त्रसीवनिकादि यूयं कुरुत इच्छया, न बलाभियोगेनेति। तत्र यदुक्तम्-'जइ अन्भत्थेज परं कारणजाते' इति, तत्र प्रथमगाथया यदीत्यस्य भावार्थ उपदर्शितः, द्वितीयगाथया कारणजातानि कथितानि, अनया तु पूर्वार्धनाभ्यर्थनाविषयो दर्शितः उत्तरार्द्धन त्वभ्यर्थनायाः स्वरूपम् ।। सम्प्रति 'करेज वा से कोई' इत्यस्य गाथावयवस्यावयवार्थः प्रतिपादनीयः, तत्रान्यकरणसम्भवकारणप्रतिपादनायाह अहवावि विणासंतं अन्भत्यंतं च अन्न दट्टणं । अन्नो कोइ भणिज्जा तं साहुं निजरहिओ॥ ६७२॥ | अथवेति 'जइ अन्भत्थेज परं कारणजाए' इत्यपेक्षया प्रकारान्तरताद्योतनार्थ, विनाशयन्तं चिकीर्षितं कार्यम् , अपिशब्दात् सोऽन्यस्मिन् गुरुतरे कार्य समर्थस्ततो यदि स तत्र व्याप्तो भवति तर्हि ततो गुरुतरं प्रयोजनं सीदतीति | परिभाब्याविनाशयन्तमपि, यदिवा स्वयमसमर्थतयाऽभिलषितकार्यकारणाय साधुमन्यमभ्यर्थयन्तं दृष्ट्वा निर्जरार्थी कोऽप्यन्यः साधुस्तं साधु भणेत् । किं भणेदित्याह अहयं तुन्भं एकजं तु करेमि इच्छकारेणं । तत्थवि सो इच्छं से करेइ मजायमूलीअं ॥ ६७३ ॥ 4-24-04-1.MA - .. Jain Education International For Private & Personal use only F ainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy