________________
श्रीआवश्यक मलय. वृत्ती उपोद्घाते
॥४०२॥
MARACHANA
जिनेन भगवता महावीरेणोत्पाटितस्य ज्ञानस्य यदा चतुर्दश वर्षाणि गतानि तदा बहुरतानां दृष्टिः श्रावस्त्यां नगर्या | जमालेनिसमुत्पन्ना ॥ यथोत्पन्ना तथोपदर्शयत् सत्रहगाथामाह
न्हवत्वं |जिट्ठा सुदंसण जमालिऽणुज सावत्थि तिंदुगुज्जाणे ।पंच सया य सहस्सं ढंकण जमा लि मुत्तूण।।१२६॥(मू.भा.)। | कुंडपुरं नगरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा णाम, तीसे पुत्तो जमाली, सो सामिस्स मूले पबइतो पंचहिं| सएहिं सम, तस्स सामिणो घूया अणोजंगी नाम पियदंसणा, सावि तमणु पवइया सहस्सपरिवारा, जहा पन्नत्तीए तहा |भाणियवं, एकारस अंगा अहिन्जिया जमालिणा, सो सामि आपुच्छिऊण पंचसयपरिवारो सावायं गतो, तत्थ तिंदुगे। उज्जाणे कोढगे चेइए समोसढो, तत्थ से अंततेहिं रोगो जातो, न तरह निसन्नो अच्छिउं, तो समणे भणियाइतोसेनासंधारयं करेह, ते काउमारद्धा, अत्रान्तरे जमालिर्दाहज्वराभिभूतस्तान् विनेयान् पप्रच्छ-संस्तृतं न वा ?, ते उक्तवन्तः-संस्तृतमिति, स चोत्थितो जिगमिषुरर्द्धसंस्तृतं दृष्ट्वा क्रुद्धः क्रियमाणं कृतमित्यादि सिद्धान्तवचनं कर्मोदयतो वितथमिति चिंतयामास, क्रियमाणं कृतमेतद्भगवद्वचनं वितथं, प्रत्यक्षविरुद्धत्वात् , अश्रावणः शब्द इति वचनवत्, तथाहि-अर्द्धसंस्तृतः संस्तारोऽसंस्तृत एव दृश्यते, ततः क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयते इति प्रत्यक्ष-* विरुद्धता, ततो यद्भगवानाचष्टे-क्रियमाणं कृतमित्यादि तदनृतं, किन्तु कृतमेव कृतमिति, उक्तं च भाष्यकृता-"सक्खं |॥४०२॥ चिय सत्थारो न कजमाणो कतोत्ति मे जम्हा ।" (वि. २३०८) अन्यच्च-यदि क्रियमाणं कृतमित्यभ्युपगमस्ततः कृतस्यापि करणक्रिया प्रपन्ना, तथा च सत्यनुमानविरोधाद्यनेकदोषप्रसक्तिः, तथाहिन कृतं क्रियमाणमग्रेऽपि भावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org