SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ चिरन्तनघटवत्, अथ कृतस्यापि करणक्रिया तर्हि कृतत्वाविशेषादाकालमपरिसमाप्तिः, आह च-"जस्सेह कजमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवना, तथा च बहुदोसआवत्ती॥१॥ कयमिह न कन्जमाणं, सब्भावातो चिरंतणघडोब । अहवा कयंपि कीरइ, कीरउ निचं न य समत्ती ॥२॥" (विशेषा. २३०९-१०) अपिच-कृतमिति करणक्रिययोतीर्णमुच्यते, ततो यदि कृतं ततः क्रियमाणत्वायोगः, करणक्रियोत्तीर्णतया करणक्रियाया वैकल्याद्, अन्यच्च-कृतमिति वदता कप्रत्ययस्यातीते काले निर्वतितमिति प्रतिपन्नम् , अथ च क्रियमाणं पूर्वमभूतं सम्पति भवदुपल-13 भ्यते ततः प्रत्ययस्यायोगः, इतश्चायोगो-घटादीनां कर्तुमारब्धानां द्राधीयसा कालेन परिनिष्पन्नतयोपलब्धेः क्रियाप्रथमसमय एव करणक्रियोत्तीर्णत्वायोगात् , तथाहि-नारंभक्रियाप्रथमसमय एव घटादयः परिनिष्पन्नाः समुपलभ्यन्ते, नापि शिवकाद्यद्धायां, किन्तु विवक्षिते क्रियाचरमसमये इति, तथा चोक्तम्-"किरियावेफलंचिय पुबमभूयं च दीसए होतं।। दिदीसइ दीहोयजओ किरियाकालोघडाईणं॥१॥नारंभेच्चिय दीसइन सिवादद्धाए दीसइ तदंते। तो नहि किरियाकाले कर्ज *जुत्तं तदन्तमि॥२॥"(विशेषा. २३११-२) एवं स्वमतं युक्तिभिरुपस्थाप्यैवमेव प्ररूपणां चकार, स चेत्थं प्ररूपयन स्वगच्छजस्थविरैरिदमुक्तः-हे आचार्य ! क्रियमाणं कृतमित्यादि भगवदचनमवितथमेव, प्रत्यक्षविरुद्धत्वायोगात्, तथाहि-क्रियप्रमाणं नाम क्रियाविष्टमुच्यते, तद्यदि क्रियमाणं न कृतमित्यभ्युपगमस्तर्हि क्रियावैफल्यप्रसक्तिः, कार्योत्पादनार्थ हि क्रिया, प्रथमक्षणभाविन्या च क्रियया कार्य नोत्पादित क्रियमाणस्य कृतत्वानभ्युपगमात् , तद्यदि प्रथमे क्रियाक्षणे कार्य नोत्पन्नं तत उत्तरेष्वपि क्रियाक्षणेषु तस्योत्पत्तिर्मा भूत, को हितासामुत्तरासां क्रियाणामात्मनि रूपविशेषो येन प्रथमया JainEducation Intem For Private & Personal use only Phulainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy