SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ बोटिका: धीआव- 13 गंतूण चामुडाए बलिं दाऊण छुहिणा (ओ) मित्ति तत्थेव सुसाणे तं पसुयं मारेऊण पउलित्ता खाइतो, ते गोहा सिवावासिएहिं श्यक मल समंता भेरवं रवं करेंति, तस्स रोमुन्भेओऽवि न जायइ, ताहे उहितो गतो, तेहिं सिढे, वित्ती दिण्णा, अण्णया य. वृत्ती सो राया दंडे आणवेइ-वच्चह महुरं गेण्हह, ते सबवलेणं निग्गया, सिवभूती य, अदूरसामंते गंतूण चिंतियं-अम्हेहिं न उपोद्घाते पुच्छिय-कयरं मधुरं वच्चामो, राया य अविण्णवणिज्जो, एवं ते गोंगपंता अच्छंति, सिवभूती य तेर्सि समवाए। आगतो भणइ-किं भो अच्छह !, तेहिं सिर्ट, सोऽवि भणइ-दोवि समं चेव गेण्हामो, ते भणंति-न सक्का. दलस्स दो, ॥४१८॥ भागे काउं, परिवाडीए एक्कक्काए गहणे बहु कालो लग्गइ, सो भणइ-जा दुजया तं मम समप्पेह, पंडुमहुरा समप्पिया, ताहे सो पढति-शूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो है राज्यम् ॥१॥ एवं च पढित्ता पहावितो पंडुमहुरं, तेण तत्थ दुग्गो भिण्णो, पच्चंताणि ताविउमारद्धाणि जाव नगरसेसं है जायं, पच्छा नगरमोरोहियं च, ततो णेण रण्णो निवेइयं, तुडेण भणियं-भण किं देमि, सो चिंति भणइ-जं मए गहियं तं सुग्गहीयं होउत्ति, अहं जहिच्छितो भमिस्सामि, राइणा भणियं-एवं होउ, सोय बाहिं हिंडतो अडरत्ते घरे आगच्छति वा न वा, तस्स भज्जा ताव न जेमेइ सुवई वा जाव समागतो भवइ, सा निबिन्ना। अन्नया मायरं से| Pवढेइ-तुज्झ पुत्तो दिवसे दिवसे अड्डरत्ते एइ, अहं जग्गामि छुहाइया अच्छामि, ताहे ताए भण्णइ-मा दारं देजाहि, अहं| अन्ज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अडरते आगतो बारं मग्गइ, मायाए अंबाडितो-जत्थ एयाए वेलाए उग्घाहै डियाणि बाराणि तत्थ वच्च, सो निग्गतो, भवियचयाए एतेण मग्गंतेण सादुपडिस्सओ उग्घाडओ दिवो, तत्थ पविट्ठो, BROTHERSTATURES ४१ Jain Education Inter For Private & Personal use only X ww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy