________________
ROGRAA%CLEC+C
वंदित्ता भणइ-मम पवावेह, ते नेच्छंति, तेण सयं लोओ कओ, ताहे से लिंगं दिण्णं, ते विहरिया, पुणो आगया, रण्णा आगमियं जहा सो सिवभूती पञ्चइतो इहमागतो, ततो सहावित वंदित्ता कंबलरयणं से दिनं, आयरिएहिं भणियं-किं | एएण महल्लमोल्लेण जईणं, तं किं गहियंति', तस्स अणापुच्छाए फालियं, साहुणो निसजातो कयातो, ताहे सो कसाइतो, अण्णया जिणकप्पिया वणिजति जहा-जिणकप्पिया य दुविहा पाणीपाया पडिग्गधरा य । पाउरणमपाररणा एकेका ते भवे दुविहा ॥१॥ दुगतिगचउकपणगं नव दस एक्कारसं व बारसगा। एए अट्ठ विग्गप्पा जिणकप्पे
होति उवहिस्स ॥२॥ (प्रव. ) केसिंचि दुविहो उवही-रयहरणं मुहपोत्ती य, अन्नेसिं तिविहो-दो ते चेव तइतो * जाएगो कप्पो, चउबिहे दो कप्पा, पंचविहे तिन्नि, नवविहे रयहरणं मुहपोत्तिया तहा-पत्तं पत्ताबंधो पायढवणं च पायकेस| रिया। पडलाइ रयत्ताणं च गोच्छतो पायनिजोगो॥१॥(ओघ. ६७९) दसविहे एगो कप्पो वडिओ, एगारसविहे | दो कप्पा, बारसविहे तिण्णि, एत्यंतरे सिवभूइणा पुच्छियं-किमियाणिं एत्तिओ उवही धरिजइ! जेण जिणकप्पो न कीरइ, गुरुणा भणियं-न तीरइ इयाणिं, वोच्छिन्नो, सो भणइ-किं वोच्छिज्जइ ?, अहं करेमि, परलोगस्थिणा नणु सो चेव कायबो, किं उवहिपरिग्गहेण ', परिग्गहसम्भावे कसायमुच्छाभयाइया बहवो दोसा, तथाहि-वस्त्राद्युपकरण|धारणे यदि कथमपि च वस्त्रादिकं न भवति तदा श्रावकेभ्यस्तद्याचनीयम् , यात्रा च प्रवचनलाघवकरीति महान् । दोषः, तथा तेषु वस्त्रेषु परिभुज्यमानेषु शरीरस्वेदमलसम्पर्कतः षट्पदिकाः सम्मूच्छति, लसां च शरीरसङ्घर्षतः प्राणविपत्तिरिति प्राणातिपातव्रतभङ्गप्रसङ्गः,
इ त्यसङ्गः, वस्त्राणि हि वर्षाकालादक अवश्यं प्रक्षालनीयानि, प्रक्षालने
Jain Education Inter
CC
For Private & Personal Use Only
F
ww.jainelibrary.org