________________
-
श्रीआव
च वातकायकीटिकादिसत्त्वव्याघातः, तथा जघन्यतोऽपि वस्त्रं रूपकपक्षकादिमूल्यं, ततस्तत्पदाने दातुर्महती पीडा, बोटिकाः श्यक मल
हीमाधुकरी च वृत्तिरागमे प्रतिपादिता, ततस्तद्वृत्तियुष्मञ्चेष्टितयोः परस्परविरोधः, अन्यच्च-वस्त्रादिकं उन्धमपि प्रच्छाद'य. वृत्ती
नपटिकादिकरणाय संधानीयं, मूषकभक्षितादिकं च सीवनीयं, ततः सन्धानादिकरणे सूत्रार्थक्षरणव्याघातः, अपिच-11 उपोद्घाते
शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य महती शोभोपजायते, आत्मनि चोत्कर्षः, ततो विभूषाप्रत्ययनि-181
विडतरकर्मबन्धानुषङ्गः, उक्तं च-"विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ है १४१९॥ दुत्तरे ॥ १॥” ( दश. २७४ ) तथा दुर्बलवस्त्रलाभे पुनरिदं कुतो लप्स्ये इति महती मूर्छा समुपजायते, सा च
मूी भवसरित्पतिनिमज्जनकारणं, सर्वतश्च शङ्का प्रादुर्भवति, ममेदं ग्रहीष्यति, शङ्कापि च सङ्किष्टाध्यवसायरूपत्वान्नर-18 कप्रपातकारिणी, चौराद्याशङ्कात एव ग्रामनगरादिप्रतिबद्धतया विहारक्रमाभावः, एकत्र वासे च प्रतिवन्धो लघुतेत्या|द्यागमाभिहितानेकदोषानुषङ्गः, विहारक्रमे च सर्वोऽप्युपधिः साधुना स्वयं वोढव्य इति तद्वहने भारवहनं, तथा च सति महान् शरीरस्य क्लेशस्तद्भावे च सूत्रार्थपरिमन्थः, अन्यच्च-यदि कथमपि विहारक्रमे स्वोपाश्रये वा तिष्ठतो वस्त्रादि तस्करैरपहियते प्रमादतो वा नाशो भवति ततोऽधिकरणप्रसङ्गः, हा! गतं मे वस्त्रमित्यात्मनि शोकश्च, किञ्च-वस्त्रानुज्ञाने तत्सापेक्षता भवति, तदपेक्षायां च व्रताभाव इति, दातुर्दानादकार्यसिद्धिरपात्रे दानात्, आचेलक्यपरीषहश्च सूत्रेड|भिहितः, सोऽपि न सोढो भवेत्, प्रतिक्रुष्टं च परिग्रहनिवृत्ति प्रतिपादयता भगवता वस्त्रादिकग्रहणं, ततस्तग्रहणे दभगवदाज्ञाविलोपः, तल्लयौ च दीक्षानरर्थक्यं, तथा गृहस्था अपि वस्त्राणि परिदधति यतयोऽपि, ततो गृहस्थयतीनाम
4%ALOKHARACT
KAMACROSAROGREGAROORIES
हातुदानापादयतातिय
॥४१९॥
Main Education Intematos
For Private & Personal use only
imvw.jainelibrary.org