________________
विशेषताप्रसङ्गप्रसक्तिरिति गृहिलिङ्गत्वाद्वस्त्रं परित्यक्तव्यं, किच-सर्वत्र श्रुते श्रमणा निर्ग्रन्थाः ब्यावयेते, वस्त्रं च ग्रन्थस्ततस्तत्परिभोगे निर्ग्रन्थत्वव्याघात इति श्रमणव्यपदेशस्याप्यभावप्रसङ्गः, उकं च-"जायणसंमुच्छणमो धुवणे पाणाण होइ वावत्ती। दायारस्सवि पीडा संधणमाईसु पलिमंथो॥१॥राढा मुच्छा य भयं अविहारो चेव भारवहणं च । तेनाहडाहिगरणं सोगो य पमायनद्वेऽवि ॥२॥सावेक्खयाए दाणादकजसिद्धी परीसहासहणं । गुरुपडिकुटुं गिहलिंग गंथमो वस्थदोसा उ॥३॥" (धर्मसंग्रहण्यां १०१७९) तत एतद्दोषदुष्टत्वान्न साधूनां वस्त्रग्रहणमुचितमिति, अत्र स्थविराः18 प्राहु-यदि यावादोषात् वस्त्रपरित्यागस्तत आहारोऽपि परित्यक्तव्यस्तस्यापि याचामन्तरेणासम्भवात्, 'सबं से जाइयं | होइ, नत्थि किंचि अजाइय' मिति(उत्त०७६ )वचनात् , आह च-"वत्थमिह जायणातो जइ मुच्चइ हंतमेव मोयवो। आहारोऽवि हु जइणा अजाइतो सो जं न होइ ॥१॥" इति (धर्म. १०२५) अथ मन्येथा धर्मकायोपष्टम्भहेतुरयमाहार इति यावादोषेऽपि स प्रतिगृह्यते, गुरुलाघवपर्यालोचनपरं हि पारमेश्वरं प्रवचनमिति, यद्येवं तर्हि वस्त्रमपि धर्मकायपरिपालनात् महदुपकारि, तथाहि-महति हिमानीकणानुषक्के प्रपतति शीते यदि तृणग्रहणाग्निसेवनादि समाचरति ततस्तेजाकायादिजंतुविनाशप्रसङ्गः, अन्याद्यनासेवने तु धर्मकायस्य विपत्तिः, सा चार्षे तथाविधपुष्टकारणमन्तरेण प्रतिषिद्धा, यद्यपि च न धर्मकायस्य विपत्तिस्तथापि धर्मध्यानं शीतपरिगतस्य नियमतोऽप्यपगच्छति, अथोत्तमसंहननोपेतस्य धर्मध्यानस्यापि नागमो, पुष्टावष्टम्भत्वात् , यद्येवं तत उत्तमसंहननवन्तं मुक्त्वा शेषाणां न प्रव्रज्योचिता, प्रागुक्तदोषप्रसङ्गात्, मथच मन्दसंहननानामपि भगवता तदनुप्रहाय प्रव्रज्याऽनुज्ञाता दुप्पसहन्तं चरणमित्यादिवचनात्,
RRIAGGAGAR
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org