SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ RRRR Ko++%**** ४ाजा भद्दिया सा आगया,भणइ-संदिसह, ताहे सा भणिया-चञ्च तित्यगरं पुच्छ, किंजं गोहामाहिलो भणइतं सञ्चं! किंवा दाज दुब्बलियपूसमित्तपमुहो संघो भणइ तंति?, ततो सा भणइ-मम अणुग्गहं देह, काउस्सग्गं गमणापडियायनिमित्तं, ततो ठिया काउस्सग्गं, ताहे सा भयवंतं तित्थयरं पुच्छिऊण आगया, भणइ-जहा संघो सम्मावादी, इयरो मिच्छावादी, ४] निण्हतो एस सत्तमो, ताहे सो भणइ-एसा अप्पडिआ वराइ, का एयाए सत्ती गंतूणवि!,तोऽविन सद्दहइ, ताहे पूसमित्ता तस्स समीवं गच्छंति, भणंति य-अजो! पडिवज मा उग्याडिजिहिसि, नेच्छइ, ताहे तेण संघेण बज्झो कतो बारसविहेणं संभोगेण-उवाहि १ सुय २भत्तपाणे ३, अंजली पग्गहे इय ४।दायणा ५ य निकाए ६ य, अन्भुटाणेत्ति ७ आवरे ॥१॥ किइकम्मस्स ८य करणे, वेयावच्चकरणे ९ इय । समोसरणे १० संनिसेज्जा ११ कहाए य निमंतणा १२॥२॥ इत्येवंलक्षणेन, ततो सो अणालोइयअपडिकतो कालगतो । गतः सक्षमो निन्हवः॥ तदेवमुक्ता देशविसंवादिनो निन्हवाः॥ साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सञ्जाता इति प्रतिपादयन्नाह छवाससयाई नवुत्तराई तइआ सिद्धिं गयस्स वीरस्स । तो बोडिआण दिट्ठी रहवीरपुरे समुप्पन्ना ॥१४५॥(भा.) १ यदा सिद्धिं गतस्य भगवतो वीरस्य षट् वर्षशतानि नबोत्तराण्यतिक्रान्तानि तदा रथवीरपुरे बोटिकानां दृष्टिः समुत्पन्ना। कथमुत्पन्नति चेत् , उच्यते-रथवीरपुरं नगरं, तत्थ दीवगमुजाणं, तंमि अजकण्हा नाम आयरिया समोसढा, तत्थ एगो ४. साहस्सियमल्लो सिवभूइ नाम स रायाणमुवगतो-तुमं ओलग्गामि, राया भणइ-परिक्खामि, अण्णया राइणा भणितो-बच्च दाचामुंडाघरे सुसाणे कण्हचउद्दसीए बलिं देह, सुरा पसूओ य दिण्णो, अण्णे य पुरिसा भणिया-एवमेवं एयं बीहावेजा, सो %%A A%CAR RECENGALOCHARAC Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy