________________
अहवा नाणाईणं अट्ठाए जइ करिज किच्चाणं । वेआवच्चं कोई तत्थवि तेसिं भवे. इच्छा ॥ ६७६ ॥ अथवा ज्ञानादीनाम् , आदिशब्दाद्दर्शनचारित्रपरिग्रहः, अर्थात् यदि कुर्यात् कृत्यानाम्-आचार्यादीनां वैयावृत्त्यं कश्चित्साधुः, पाठान्तरं वा 'किञ्ची'ति किञ्चिद्-विश्रामणादीति, अत्रापि तेषां कृत्यादीनां साधु वैयावृत्त्ये नियोजतां 'भवे इच्छत्ति भवेदिच्छाकारः, इच्छाकारपुरस्सरं योजनीय इत्यर्थः॥ किमित्यत आह-यस्मात्
कामत्यत आह यस्मात् . आणा बलाभिओगो निग्गंथाणं न कप्पए काउं। इच्छा पजिअवा सेहे रायाणिए य तहा ॥ ६७७॥ | ___ आज्ञापनमाज्ञा-भवतेदं कार्यमेवेत्येवंरूपा, तथा विवक्षितं कार्यमाज्ञापितस्याप्यकुर्वतो बलात्कारेण नियोजनं बलाभियोगः, एतौ द्वावपि निग्रन्थानां-साधूनां न कल्पते कर्तु, किन्तु 'इच्छत्ति इच्छाकारः प्रयोक्तव्यः प्रयोजने उत्पन्ने सति, शैक्षके तथा रत्नाधिके च-आत्माधिके च आलापादिप्रष्टुकामेन, 'आद्यन्तग्रहणान्मध्यस्यापि ग्रहण मिति न्यायादन्येषु च ॥ एष तावदुत्सर्ग उक्तः, अपवादतस्त्वाज्ञावलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजनादिकारणप्रतिबद्धतया त्वपरित्याज्ये अयं विधिः-प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया,
पुनर्बलाभियोगेनेति, आह च*I जह जच्चबाहलाणं आसाणं जणवएसु जायाणं । सयमेव खलिणगहणं अहवावि यलाभिओगेणं ॥ ६७८॥ पुरिसज्जाएवितहा विणीअविणयम्मिनस्थि अभिओगोसेसम्मि अ(उ)अभिओगोजणवयजाए जहा आसे६७९ यथा जात्यवाहीकानामश्वानां जनपदेषु-मगधादिषु जातानां च, चशब्दलोपोऽत्र द्रष्टव्यः, खयमेव खलीनग्रहण
OMSGA %AOCALCIENCE
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International