SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयसमवसरणे इच्छाकारसामाचारी ॥३४॥ SARKARISARAN भवति अथवाऽपि बलाभियोगेन, खलीनं-कविक, किमुक्कं भवति-यथा जात्यबाहीकानामश्वानां स्वयमेव खलीनग्रहणं भवति, जनपदजातानां च बलाभियोगेन, एवं पुरुषजातेऽपि-जातशब्दः प्रकारवचनः पुरुषप्रकारेऽपि, कथम्भूते I इत्याह-'विणीयविणयंमित्ति विविधम्-अनेकप्रकारं नीतः-प्रापितो विनयो येन स विनीतविनयस्तस्मिन् नास्त्यभियोगः, स्वयमेव विनये प्रवर्त्तनात् , खलीनग्रहणे जात्यबाहीकाश्ववत् , 'सेसम्मि उ अभिओगो'त्ति शेषे-विनयरहिते अभियोगो-बलाभियोगः प्रवर्तते, जनपदजाते यथा अश्वे । एष गाथाद्वयसमुदायार्थः, अवयवार्थः कथानकादव. |सेयः, तच्चेदम्-बाहलविसए एगो आसकिसारो, सो दमिजिउकामो वेयालियवेलाए अहिवासिऊण पभाए अग्घेऊण | वाहियालीए नीओ, खलिणं से ढोइयं, सयमेव तेण गहियं, विणीयत्ति, ततो राया सयमेवारूढो, सो य हियइच्छियं बूढो, रण्णा ओयरिऊण आहारलयणादिणा सम्म पडियरिओ, पइदियहं च सुद्धत्तणतो एवं वहति, न तस्स बलाभियोगो पवत्तइ । अवरो पुण मगहादिजणवयजाओ आसो, सो दमिजिउकामो वियालवेलाए अहिवासितो, मायरं पुच्छति'किमयंति',तीए भणितं-कल्ले वाहिजिहिसि, ते सयमेव खलिणं गहाय वहतो नरिंदं तोसेजासि, तेण तहा कयं,रण्णावि आहाराइगो सबोसे उवयारो कतो, माऊए सिटुं, तीए भणियं-पुत्त! नियगुणफलं ते एयं, कल्लं पुण मा खलिणं पडिच्छिहिसि मा वा वहसि, तेण तहेव कर्य, रण्णावि खोरेण पिट्टित्वा बला कवियं दाऊण वाहिओ, पुणो जवसं से निरुद्धं, तेण माऊए कहियं, सा भणइ-पुत्त । दुबहियफलमिणं, तो दिवोभयमग्गो जो ते रुच्चइ तं करेहिसि । एस दिटुंतो, अयमुवणतो-जो सयं न करे वेयावच्चादि तत्व बलाभियोगो पयट्टाविज्जइ जणवयजाए जहा आसे इति । तस्मात् बलाभि ॥३४४॥ Jain Education led na For Private & Personal use only He w .jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy