SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte योगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युतेच्छाकारं दत्त्वा जनम्बवितेनैव वैयावृत्त्वं कार्य ॥ ग्रह- तथापि अनभ्यतिल स्वयमिच्छाकारकरणं न युक्तमित्याशाह अन्त्यमा मरुओ वानरज चैव होइ दिद्वतो । गुरुकरणे सयमेव उ वाणिअगो दुन्नि दिट्ठता ॥ ६८० ॥ अभ्यर्थनायां मरुको दृष्टान्तः, पुनः शिष्यचोदनायां वानरकचैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु द्वौ वणिजौ दृष्टान्तः, एष माधासमासार्थी, व्यासार्थः कथानकेम्योऽवसातत्यः, तानि चामूनि - एगस्स साहुस्स लद्धी अत्थि, सो न करेइ वयाचं बालहाणं, आवरिएष चोइओ भणइ को मं अन्मत्थेइ ?, आयरिएण भणितो- तुमं अब्भत्थणं मग्गंतो चुकिहिसि जहा सो मरुमो, एमो मरुओ नापमयमचो कतियपुष्णिमाए नरिंदजणवएस दाणं दाउमन्भुट्ठिएसु न तत्थ कबइ, मज्जाए भणितो- जाहि, सो इमं नाव सुद्दाणं परिम्गाई करेमि, त्रिइयं घरं तेसिं गच्छामि, जस्स आसत्तमस्स कुलस्स कर्ज सो मम आत्ता देऊ, एवं सो जावज्जीवाए दरिहो जातो, एवं तुमंपि अब्भत्थणं मग्गमाणो चुक्कि - हिसि निजराए, एएसिं बालवृद्वाणं अष्णे अत्धि करेला, तुझ एस लद्धी एवं चैव जाहिई, ततो सो एवं भणितो भणड़एवं सुंदरं जामह वा अप्परमा कीस न करेह है, बायरिया ममंति- सरियो तुमं तस्स वानरस्प, जहा एगो वानरो रुक्खे अच्छ, वासामुसीयकाहिं अभिहुइज्माणो मुषराष्ट्र सउखियाए मणिओ-वानरगा पुरिसो सि तुमं निरत्धयं वहसि दंडाई | जो पायस्मा सिहरे न करेमि कुडिं पडलं वा ॥ १ ॥ केइ पुप एवं भयंति- 'वासेण झडिज्वंतं दहूणं वाकरं भरभर | सुधरा नाम सबिया भइ तयं विदुए संती ॥ १ ॥ डिणिमे तणाई आणेकणं च रुक्त्वसिहरंमि । * For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy