SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयउमवसरणे ॥३४५॥ वसहीकया निवाया तत्थ वसामी निरुवसग्गा ॥२॥ तत्थ यमामि रमामि य वासारत्ते य नविय उल्लामि । अंदोलयामि, इच्छाकार वानर ! वसंतमासं विलंवेमि ॥३॥ हत्था तव माणुसगे जारिस तारिस हियम्मि विण्णाणं । जीविय चऽम्मोहफलं तुवि सामाचार सहसि धारवातहिं ॥४॥ (छिंदेऊण तणाई) इच्छसि वसहिं न अप्पणो काउं। वानर ! तुमे असुहिए अम्हेवि धिई न विंदामो॥५॥ इति, एवं सो तीए भणितो तुहिक्को अच्छइ, ताहे सा दोचंपि तथंपि भणइ, सो रुटो तं रुक्खं दुरुहिउमारद्धो, सा नट्ठा, तेण तीसे घरगं सूर्य सूर्य विक्खित्तं, अण्णे एवं भणंति-जह पढमं तह विइयं तह तइयं तह चरत्ययं भणियं । पंचमयं रोसविओ संदिट्ठो वानरो पावो ॥१॥ कुद्धो संदट्ठोट्ठो लंकादाहे य जह स हणुमंतो। रोसेण धमधतो उफिडितो भंगि मालं ॥२॥ आकंपियंमि तो पायर्वमि फिरिडित्ति निग्गया सुघरा । अण्णंमि| |दुमंमि ठिया झडिजए सीयवाएणं ॥३॥ इयरोवि य तं निडुं घेत्तूणं पायवस्स सिहरातो। सूर्य एकेकं छिंदिऊण तो उज्झई कुविओ॥४॥ भूमिगयंमि य तो नेड्डयंमि अह भणइ वानरो पावो।सुघरे अवहियहियए सुण ताव जहा अहिरियासि ॥५॥ नवऽसि ममं मयहरिया न वऽसि ममं सोहिया व निद्धा वा । सुघरे ! अच्छसु विघरा जा वदृसि | लोगतत्तीसु॥६॥ निव्भग्गे ! इयाणिं सुहं अच्छ, एवं तुमंपि मम चेव उवरिएण जातो, किं च-मम अन्नपि निजरादारं अत्थि तेण अहं वडुतरियाए निजराए लाभातो चुकामि जहाँ सो वाणियगो, दो वाणियगा ववहरंति-एगो पढम ॥३४५॥ पाउसे मोल्लं दावेयवं होहिइत्ति सयमेव आसाढपुन्निमाए घरं पच्छइ लग्गतो, बिइएण रूवयं दाऊण छायावियं, सयं ववहरति, तेण तद्दिवसं बिउणो लाभो लद्धो, इयरो चुक्को, एवं चेव जइ अहं अप्पणा यावच्चं करेमि तो अचिंततेण A-MACAMAC % www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy