________________
CCCCCCCCACANCHOTE -
* सुत्तत्था नस्संति, तेहि य नहेहिं गच्छसारवणाभावेण गच्छस्स अपडियप्पणे बहुतरं मे नासइ इति, तथा चाह-सुत्तत्थेसु
अचिंतण आदेसे बुड सेहगगिलाणे । बाले खमए वाई इड्डीमाई अणिड्डीया ॥१॥ एएहिं कारणेहिं तुम्बभूतो उ होइ आयरिओ। वेयावच्चकरेणं काय तस्स सेसेहिं ॥२॥ जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेजा। नहि तुंबंमि ४ विणढे अरया साहारया होति ॥३॥ आदेशे-प्राघूर्णके वृद्धे शैक्षके ग्लाने तथा बाले-लघुवयसि क्षपके च, यद्वा आचार्यः स्वयं वैयावृत्त्यं करोति तर्हि सूत्रार्थयोरचिन्तनं भवति, तथा वादिनि आगते ऋद्धिमति च नगरश्रेष्ठ्यादौ, आदिशब्दात् राजादिपरिग्रहः, आचार्ये वेयावृत्त्याय पानकादिगते प्रवचनलाघवं भवति, यथा-अनर्द्धिका एते, अनीश्वरप्रव्रजिता एते इत्यर्थः, तत एतैः कारणैराचार्यः शेषसाधूनामरकप्रायाणां तुम्बभूतो भवति ततो वैयावृत्त्ये-वैयावृत्यविषये यत्करणं-करणीयं तत् तस्याशेषैः कर्त्तव्यं, न पुनः स स्वविषये परविषये वा वैयावृत्त्ये प्रवर्त्तमान उपेक्षणीयः । एतदेवाह
जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह । नहु तुंवम्मि विणढे अरगा साहारगा हुन्ति ॥१३३॥ ४ येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत्, यतो 'नहु' नैव तुम्वे विनष्टे अरकाः साधारकाः-साधारा भवन्ति ॥
आह-इच्छाकारणाहं तव मम च प्रथमालिकादिकमानयामीत्याद्यभिधाय यदा लब्ध्यभावान्न सम्पादयति तदा निर्जरा-1 लाभविकलस्तस्येच्छाकारः, ततः किं तेनेत्याशयाह
वेयावच्चे अन्मुढिअस्स सद्धाह काउकामस्स । लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स ॥ ६८१ ॥
Jain Education
temational
For Private & Personal use only
www.jainelibrary.org