SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कारः आवश्यकता वैयावृत्त्य-संयमव्यापार अम्युत्थितख तथा अद्धया-प्रासनेन मनसा इहपरलोकाशंसाविप्रमुकेन कर्तुकामस्य 'लाभो इच्छाकारः श्रीमलय- चेव त्वस्सिस्स चि प्रकरणानिर्जराया लाभ व तपस्विनो भवति अलन्थ्यादौ, अदीनं मनोऽस्यासावदीनमनास्तस्यादी-1 मिथ्यासमवसरणे नमनसः सम्प्रति मिथ्याकारविषयप्रतिपादनार्षमाह | संजमजोगे अमुहिअस्स जंकिंचि वितहमायरिख मिच्छा एति विआणिऊण मिच्छत्ति कायवं ॥३८॥ १३४६॥ का संयमयोगः-समितिगुष्टिरूपः तस्मिन् विषयेऽम्युत्थितस्य मनो यत्किञ्चिद्वितयम्-अन्यथा आचरितम्-आसेवितं, भूतमिति वाक्य शेषः, मिथ्या-विषरीतमेतदिति विज्ञाय,किं, मिच्छत्ति कायव मिति मिथ्येति कर्त्तव्यं, तद्विषये मिथ्या-14 दुष्कृतं दातव्यमित्यर्थः ॥ संयमयोगविषयायां च प्रवृत्ती वितधासेवन मिथ्यादुष्कृतं दोषापनयनायालं, नतूपेत्यकरण-18 विषयायां नाप्यसकृत्करणमोचरायां, तथा चामुमेवात्सम प्रतिपादयवाह जइ अपडिक्कमिअवं अक्स्स काऊन पाक्यं कम्मं तंव न कायचं तो होइ पए पडिकंतो॥ ६८३॥ यदि च प्रतिक्रन्तव्यं-निवर्चितब्ध, मिथ्यादुष्कृतं दातव्यमित्यर्थः, अवश्यं-नियमेन कृत्वा पापकं कर्म, ततस्तदेव द्र पापकं कर्म न कर्त्तव्यं, तो भवति पदे-उत्सर्मपदविषये प्रतिक्रान्तः, अथवा पदे प्रतिक्रान्त इति किमुक्तं भवति - सुतरां प्रतिक्रान्त इति । सम्पति क्याभूतखेदं मिच्यादुष्कृतं मुदचं भवति तथाभूतमभिषिरसुराह ॥३४६० जं दुबईति मिच्छा मुनो कार अपूरंतो।तिविदेण पडिकतो तस्स खलु दुक्कडं मिच्छा ॥ ६८४॥ बदिदि अनिर्दिष्टव मिशः कारणमिति योमर, तव सत्कारबदस्तु दुष्टं कृतं दुष्कृतमित्येवं विज्ञाय 'मिच्छे'ति Jain Education tend For Private & Personal use only NEWw.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy