SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ XAAKAAMKARA त भवति, नान्यस्येति ॥ साम्प्रत फलदातृत्वमधिकृत्य मिथ्या, नतः तस्माद्-दुष्कृतकारणातTA सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं (दत्तं तत् ) कारणमपूरयन्-अकुर्वन् अनाचरनिति भावः, यो वर्तत इति वाक्यशेषः, तत्र स्वयं कायेनाप्यकुर्वन् पूरयन्नभिधीयते तत आह–'तिविहेण पडिक्कतो तस्स खलु दुक्कड मिच्छा।। 'त्रिविधेन' मनोवाकायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन प्रतिक्रान्तो-निवृत्तः तस्माद्-दुष्कृतकारणात् तस्यैव खलुशब्दोऽवधारणे दुष्कृत-प्रागुकं दुष्कृतं फलदातृत्वमधिकृत्य मिथ्या, भवतीति क्रियाध्याहारः, अथवा तस्यैव मिथ्यादुष्कृतं भवति, नान्यस्येति ॥ साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग्भवति तत्प्रतिपादनार्थमाह जं दुक्कडंति मिच्छा तं चेव निसेवए पुणो पावं । पचक्खमुसाबाई मायानिअडीपसंगो अ॥ ६८५॥ यत् पापरूपं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतदानविषयीकृतं, यस्तदेव निषेवते पुनः| पापं स प्रत्यक्षमृषावादी, कथम् !, दुष्कृतमेतदित्यभिधाय पुनरासेवनात् , तथा तस्य मायानिकृतिप्रसङ्गश्च, स हि दुष्टान्तरात्मा निश्चयतश्चेतसा अनिवृत्त एव गुर्वादिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः, पुनरासेवनात्, तत्र मायैव निकृतिः तस्याः प्रसङ्गो मायानिकृतिप्रसङ्गः॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याह| "मित्ति मिउमद्दवत्ते'छ'त्ति अदोसाण छायणे होइ। मि'त्ति अमेराइ ठिओ''त्ति दुगुंछामि अप्पाणं॥२८॥ 'क'त्ति कम पावं 'ड'त्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्यो समासेणं ॥ ६८७॥ । मीत्ययं वर्णो मृदुमार्दवे वर्चते, तत्र मृदुत्वं-कायनम्रता [मृदु] माईवंच-भावनवता मृदुमाईवे ते अस्य स्त इति मृदु-11 कमाईवः, अभ्रादिभ्य इतिमत्वर्थीयोऽप्रत्ययस्तद्भावस्तत्त्वं तस्मिन् , तथा छ इत्ययं वर्णो दोषाणाम्-असंयमयोगलक्षणाना - Jain Education For Private & Personal use only F ww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy