________________
मावश्यकाठबन्धा, उपघातकमुपलभ्य पलायनदर्शनात् , यस मद्विषयः प्रतिवन्धा स तद्विपपपरिशीलनाम्यासपूर्वका, तथा दर्शनात,
जीवसिन खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजसमवसरणे
नितसंस्कारनिवन्धन इति सिद्धमात्मनो जन्मान्तरादागमनं, तथा च केचित् पठन्ति-"शरीरामहरूपस्य, चेतसः
सम्भवो यदा । जन्मादौ देहिनो दृष्टः, किं न जन्मान्तरागतिः॥१॥" अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कव॥३१६॥ मनुमानादवसीयते, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः।
प्रवृत्तिरिष्यते, ततः कथं स एष दोषः, भाह च-"अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता। अध्यक्षस्यानुमानस्व, विषयो विषयो नहि ॥१॥" भय तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते !, न खलु पखाग्नि-1 विषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्मान्यत्र विविधरादौ धूमात् धूमध्वजानुमानं भवति, तदप्यसम्यकु, अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासप्रवृत्तः प्रत्यक्षत एवोपलन्धस्ततस्तदुपष्टम्मेने-151 हाप्यनुमानं प्रवते, उकंच-आग्रहस्तावदम्यासात्, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमान किम् ।। ॥१॥" योऽपि चित्रदृष्टान्तःप्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात्, तथाहि-चित्रमचेतनं गमनस्वभावरहितं च, आत्मा च चेतनः कर्मवशात् गत्यागती च कुरुते, ततः कथं दृष्टान्तदाान्तिकयोः साम्यम् , ततो यथा कश्चिदे-15
वदत्चो विवक्षिते प्रामे कतिपयदिनानि गृहारम्भं कृत्वा प्रामान्तरे गृहान्तरमास्थायावतिष्ठते, तदात्माऽपि विवक्षिते &भधे देहं परिहाय भवान्तरे देहान्तरमारचल्यावतिष्ठते। बच्चोत्तम्-तच संवेदनं देहकार्य'मिति, सन्न, चाभुरादिक संवे
AAAAAAACACANCY
Jain Education et
For Private & Personal use only
jainelibrary.org