SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नसादिक एवार्थ व्याप्रियते, तत्सामन्याय व्याप्रियते तदा रूपे विज्ञानमुत्तमनोज्ञान, ततो न तत्प्रतिनियतका दनं देहाश्रितमपि कथञ्चिद्भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात, बत्तु मानसं तत्कथं, नहि तदेहकार्य हमुपपत्तिमत् , युक्त्ययोगात् , तथाहि-तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुत्पद्यत अनिन्द्रियरूपाहा केश नखादिलक्षणात्, तत्र न तावदाद्यः पक्षः, इन्द्रियरूपात् तदुत्पत्ताविन्द्रियबुद्धिवद् वर्तमानार्थग्रहणप्रसके, इन्द्रियं हि वार्त्तमानिक एवार्थे व्याप्रियते, तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानं पञ्चेन्द्रियज्ञानमिव वर्चमानार्थग्रहणपर्ववसितसत्ताकमेव भवेत्, अथ यदा चमू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति न शेषकालं, ततस्तपविज्ञानं वर्तमानार्थविषयं, वर्तमान एवार्थे चक्षुषो व्यापारात्, रूपविषयव्यावृत्यभावे च मनोज्ञान, ततो न तत्प्रति नियतकाल१विषय, एवं शेषेष्वपि इन्द्रियेषु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः, तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते इन्द्रियाणां च व्यापारः प्रतिनियते एव वार्तमानिके स्वस्वविषये, मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत ऐन्द्रियज्ञानमिव वार्चमानिकार्थग्राहकमेव भवेत्, अन्यथा डाइन्द्रियाश्रितनव तन्न स्यात्, तथा च केचित्यठन्ति-"अक्षव्यापारमाश्रित्य, भवदक्षजमिष्यते । तद्न्यापारोन तत्रेति, कधमक्षभवं भवेत् ॥२॥" अथानिन्द्रियरूपादिति पक्षस्तदप्ययुक्तः, तस्याचेतनत्वात् , नवचेतनत्वादिति कोऽर्थः, यदि इन्द्रियविज्ञानरहितत्वादिति, तदिप्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोविज्ञानं तु कस्मात् न भवति', मनोविज्ञानं नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञार्थंकदेशासिद्धो हेतुा, तदप्यमत्, अचेतन त्वादिति किमुकं भवति ।-स्वनिमिचविज्ञानः स्फुरचिदूपतयाऽनुपलब्धेः, स्पर्शादयो हि स्वस्वनिमित्तविज्ञानः स्फुरचिपा ain Education International For Private & Personal use only w jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy