SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीवश्यक मलय. वृत्ती उपोद्घात यूरहारकङ्कणवत्राद्यलंकारः केशालङ्कारः, तं प्रतिपद्येतान्यतरञ्चतुर्णा सामायिकानां, प्रामतिपन्नश्च लभ्यते, अत्र भर- तचक्रवादय उदाहरणं, एवं 'शयनादिष्वपि शयनासनचङ्क्रमणरूपेषु चतुर्ता द्वारेषु योजना कार्या, उन्मुक्तशयनोऽनु- न्मुक्तशयन उन्मुंश्च चतुर्णामन्यतरत् सामायिक प्रतिपद्यते, प्राक्मतिपन्नश्च सम्भवति, एवमासनादिष्वपि योजना कार्या। तदेवमुक्त विस्तरतः, कति द्वारम् ॥ कद्वारे आश्रवादि ॥४४९॥ - 4th AstroGAR%%CE%AK इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तेः द्वितीयभागः॥ STREACHERRIERESE ॥४४९॥ L avjainelibrary.org Jain Education Inte For Private & Personal Use Only
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy