________________
मायब द्रव्यप्रत्ययः, तक्षमापकादिरेव, द्रव्यात् प्रत्ययो द्रव्यप्रत्ययः, समानकादिजन्यः प्रत्याय्यपुरुषस्य प्रत्यवः 'भावमितिभावे विचार्यमाणे अवध्यादिविविधो भावप्रत्ययः, तखवाहालिजकारणानक्षत्वाद,नाविक्षन्दात्मनःपर्यापकेवलपरिमहा, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, 'पगयं तु भावति सामायिकमजोहत्य प्रकृतम्उपयोगस्तु 'भावेन' भावप्रत्ययेन । तथा चाह| केवलनाणित्ति अहं अरिहा सामाइयं परिकहेइ । तेसिपि पचओ खलु सच्वन्नू तो निसामंति॥७५०॥ । केवलज्ञानी अहमिति स्वप्रत्ययादहन प्रत्यक्षत एवं सामायिकार्थमुपलभ्य सामायिक परिकथयति, तेषामपि-श्रोतणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्या प्रत्ययः-अरबोधः सर्वज्ञ एष भगवानित्येवंभूतो भवति, तेन यत् कैश्चिदुच्यते'सर्वज्ञोऽसाविति ह्येतत्तकालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथ ॥१॥'मित्यादि, तदपास्तमवसेयम् । अन्यथा चतुर्वेदादिव्यवहारस्यापि विलोपप्रसक्तः, विजृम्भितं चैतद्विषये पूर्वसूरिभिः प्रवचनसियादिषु, ततः सञ्जातप्रत्यया निशामयन्तीति । गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारप्रतिपादनार्थमाहनाम ठवणा दविए सरिसे सामन लक्खणागारे । गइरागइ नाणत्ते निमित्त उप्पाय विगमे अ॥५१॥
लक्ष्यतेऽनेनेति लक्षणं, तच्च पदार्थानां प्रतिविशिष्ट स्वरूप, तब द्वादशप्रकार, तत्र नामलक्षणं-लक्षणमितीयं वर्णानुपूवी, अथवा यस्य कस्यचित् जीवादेर्लक्षणमिति नाम क्रियते तदस्तु नाना हेतुभूतेन लक्षणं, अथवा 'नामनामवतोमरभेदोपचारात्' नाम च तल्लक्षणंच नामलक्षणं, स्थापनालक्षणं ठकारादिवर्णानामाकारविशेषः, अथवा लक्षणानां स्वस्ति
बा.सू.६२
Jain Education
For Private & Personal Use Only
ainelibrary.org