________________
है
श्रीआव. ततो अचिरेण कालेण नव पुवाणि अहिन्जियाणि, दसम घेत्तुमाढतं, ताहै अज्जवइरा भणंति-जवियाई ता करेह आर्यरक्षि. श्यक मल- एयमेयस्स परिकम्मं, ताणि पगाढं गणिते सुहुमाणि, ताणिवि जवियाणि तेण चउवीस गहियाणि, एवं ताव सो अज्झाइ। तदीक्षादि
तो इतो य से अम्मापियरं सोगेण गहितं, उज्जोयं करिस्सामित्ति अंधकारतरं जायं, ताहे ताणि अप्पा,ति, तहविन एइ, उपोद्घात ततो डहरतो से भाया फग्गुरक्खितो, सो पट्टवितो, जइ एह सवाणि पवयंति, ताहे भणति-जइ ताणि पवयंति तो तुम
चेव पढमं पदयाहि, सो पवइतो, अज्झाइ, सो य अजरक्खितो जविएसु अतीव घोलितो, ताहे पुच्छइ-भयवं! दस॥३९५॥ मस्स पुवस्स किं गयं ? किं सेसं ?, तत्थ बिंदुसमुद्दसरिसवमंदरएहिं दिठतं करेंति, बिंदुमेत्तं गयं, समुद्दो अच्छइ, ताहे
सो विसायमावन्नो-कत्तो मम सत्ती एयस्स पारं गंतु, ततो आपुग्छइ-भयंवं अहं च वच्चामि, एस मे भाया तत्तो आगतो, ते भणंति-अज्झाहि ताव, एसो निच्चमेव आपुच्छइ, तत्थ अजवइरा उवउत्ता-किं ममातो चेव एवं वोच्छिजंतगं!, ताहेऽणेण नायं जहा मम थोवं आउं, न एस पुणो एहिइ, अतो ममाहितो वोच्छिजिहिइ एयं दसमं पुवं, ततो तेण विसजितो, पट्टितो दसपुरं पति ।
इतो य वइरसामी दक्षिणावहे विहरइ, तेसि सिंभाहियं जायं, ततो णेहिं साहू भणिया-मम सुंठिं आणेह, तेहिं आणीया, सा तेण कन्ने ठइया, जेमिऊण खादिस्सामि, तं च पम्हुहूं, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं, ३९५॥
पडियं, तेसिं उवओगो जातो-अहो समत्तो जातो, पमत्तस्स य नत्थि संजमो, तं सेयं खलु मे भत्तं पच्चक्खाइत्तए, दिएवं संपेहेइ, दुभिक्खं च बारसवरिसियं जायं, छिन्ना सबतोसमन्ता पंथा, निराहारं जायं, ताहे वइरसामी विजाएर
Jain Education International
For Private & Personal use only
www.jainelibrary.org