SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यक मलय० वृत्तौ पोद्घाते ॥४०६ ॥ अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका त्वेवम्-ऋषभपुरमिति वा राजगृहमिति वा एकार्थं, तत्र राजगृहे नगरे गुणशिलके उद्याने वसुर्नाम चतुर्दशपूर्वी आचार्यः समवसृतः, तस्य शिष्यात् तिप्यगुप्तादेषा दृष्टिरुत्पन्नेति वाक्यशेषः, स च | तिष्यगुप्त आमलकल्पा नाम या नगरी तां गतः, तत्र मित्रश्रीः श्रावकः, तेन कूरपिउडादिना देशीवचनमेतत् कूरसि - क्यादिना प्रतिलाभनेन प्रतिबोधितः ॥ गतो द्वितीयो निन्हवः, सम्प्रति तृतीयप्रतिपादनार्थमाह Jain Education International उस दो वाससया तइया सिद्धिं गयस्स वीरस्स । अवत्तगाण दिट्ठी से अधिआए समुप्पन्ना ॥ १२९ ॥ (भा.) सिद्धिं गतस्य वीरस्य यदा द्वे वर्षशते चतुर्दशाधिके समतिक्रान्ते तदा अव्यक्तकानां दृष्टिः श्वेताम्बिकायां नगर्या समुत्पन्ना ॥ सेयवियाए पोलासे उज्जाणे अज्जासाढा नामायरिया समोसढा, तेसिं बहवे आगाढजोगपडिवन्नगा अज्झायंति, स एवायरितो तेसिं वाणायरिओ, अण्णो तत्थ नत्थि, ते य आयरिया रत्तिं हिययसूलेण मया सोहम्मे कप्पे नलिणिगुम्मे विमाणे देवत्ताए उववण्णा, ओहिं परंजंति, जाव पेच्छंति सरीरगं, ते य साहू आगाढजोगपडिवण्णगा, ते न जाणंति जहा आयरिया कालगया, ताहे तं चैव सरीरगं देवो अणुपविट्ठो, पच्छा उठवेइ-वेरत्तियं करेह, एवं तेण तेसिं दिवप्पभावेण लहुं चेव समाणियं, पच्छा निफन्ने सुते भणइ-खमह भंते ! जं तुम्भे मए असंजएण वंदाविया, अहं अमुगदिवसे कालगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेंति- एच्चिरं कालं असंजतो वंदितो, ततो ते अद्यत्तगभावं भावेति को जाणइ किं साहू देवो वा १, तो न वंदिज्जन्ति, अन्नहा असंजयनमणं होज्जा, मुसावातो वा, जहा एस अमुगोत्ति, एवमव्यक्तभावं प्रतिपद्यमानास्ते स्थविरैरुचिरे - ननु यदि परस्मिन् सर्वत्र भवतां सन्देहस्तर्हि For Private & Personal Use Only अव्यक्तमतखण्डनं ॥४०६॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy