________________
CALCHAKRA
छिन्नमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ तीहिं उ सह खंडियसएहिं ॥ ६३३॥ व्याख्या पूर्ववत् ॥
नवमो गणधरः समाप्तः ॥ | ते पचहए सोउं मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३४ ॥
पूर्ववत्, नवरं मेतार्य आगच्छतीति नानात्वम् । - आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्नूसहदरिसीण ॥ ६३५ ।।
अस्याः सपातनिका बाख्या पूर्ववत् । ताकि मन्ने परलोगो अत्थी नत्यित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६३६ ॥
कि परलोको-भवान्तरगतिलक्षणोऽस्ति किंवा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिवन्धनः, तानि च वेदपदान्यमूनि-विज्ञानघन एवेतभ्यो भूतेभ्य' इत्यादीनि, तथा 'स वै अयमात्मा ज्ञानमय' इत्यादीनि च प्रथमगणधरवक्तव्यतायामिद भावनीयानि, तथा सौम्य ! त्वमित्थं मन्यसे-भूतसमुदायधर्मश्चैतन्यमिति कुतो भवान्तरलक्षणपरलोकसम्भवो, भूतसमुदायविनाशे चैतन्यस्यापि विनाशात् , अन्यच्च-भवेदात्मा तथापि स नित्योऽनित्यो वा ?, तत्र नित्यपक्षेऽप्रच्युतानुत्पन्न स्थिरैकस्वभावतया विभुतया च परलोकाभावः, अनित्यपक्षेऽपि निरन्वयविनश्वरस्वभावतया कारणक्षणस्य सर्वथा विनाशे उत्तरकालमिह लोकेऽपि क्षणान्तराप्रभव इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org