SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ CALCHAKRA छिन्नमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ तीहिं उ सह खंडियसएहिं ॥ ६३३॥ व्याख्या पूर्ववत् ॥ नवमो गणधरः समाप्तः ॥ | ते पचहए सोउं मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३४ ॥ पूर्ववत्, नवरं मेतार्य आगच्छतीति नानात्वम् । - आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्नूसहदरिसीण ॥ ६३५ ।। अस्याः सपातनिका बाख्या पूर्ववत् । ताकि मन्ने परलोगो अत्थी नत्यित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६३६ ॥ कि परलोको-भवान्तरगतिलक्षणोऽस्ति किंवा नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिवन्धनः, तानि च वेदपदान्यमूनि-विज्ञानघन एवेतभ्यो भूतेभ्य' इत्यादीनि, तथा 'स वै अयमात्मा ज्ञानमय' इत्यादीनि च प्रथमगणधरवक्तव्यतायामिद भावनीयानि, तथा सौम्य ! त्वमित्थं मन्यसे-भूतसमुदायधर्मश्चैतन्यमिति कुतो भवान्तरलक्षणपरलोकसम्भवो, भूतसमुदायविनाशे चैतन्यस्यापि विनाशात् , अन्यच्च-भवेदात्मा तथापि स नित्योऽनित्यो वा ?, तत्र नित्यपक्षेऽप्रच्युतानुत्पन्न स्थिरैकस्वभावतया विभुतया च परलोकाभावः, अनित्यपक्षेऽपि निरन्वयविनश्वरस्वभावतया कारणक्षणस्य सर्वथा विनाशे उत्तरकालमिह लोकेऽपि क्षणान्तराप्रभव इति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy