________________
आवश्यके श्रीमलयसमवसरणे
*
॥३३४॥
PROGRESSANSAR
कुतः परलोकसम्भवः, तत्र वेदानां चाथै, चशब्दाद्युतिं हृदयं च तेषां च वेदपदानामयमर्थः-तत्र विज्ञानघनत्वादीनां मेताः पूर्ववद्वाच्यः, न च भूतसमुदायश्चैतन्यं, सन्निकृष्टदेहोपलब्धावपि चैतन्यविशेषानुपलम्भात्, इह यस्मिन्नुपलब्धेऽपि
| परलोकयदवयं नोपलभ्यते तत् ततो भिन्नं, यथा घटात् पटः, नोपलभ्यते च देहोपलब्धावपि चैतन्यविशेष इति, इतश्च
सिद्धिः देहादन्यच्चैतन्यं चलनादिचेष्टानिमित्तत्वात् , इह यत् यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मरुत् पादपात्, चलनादिचेष्टानिमित्तं च चैतन्यं देहस्येति न देहस्य धर्मश्चैतन्यं, किन्त्वात्मनः, तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वादुत्पादव्ययध्रौव्ययुक्तत्वाच्च कर्मपरिणामापेक्षा मनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरप्राप्तिरस्त्यवि-15 रुद्रेति परलोकसिद्धिः, यदपि च नित्यानित्यैकान्तपक्षोकं दूषणं तदपि जात्यन्तरात्मकनित्यानित्यशबलरूपपक्षाभ्युपगमेन तिरस्कृतत्वान्न नो दौकत इति ॥
छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पबहतो तिहिं उ सह खंडियसएहिं ॥ ६३७॥ व्याख्या पूर्ववत् ।
दशमो गणधरः समाप्तः॥ ते पपइए सोउं पभास आगच्छई जिणसगासे । वचामि ण दामी बंदित्ता पखवासामि ॥ ६३८ ।। ॥३३५० व्याख्या पूर्ववत्, नवरं प्रभास आगच्छतीति नानात्वं ।
आभट्ठो य जिणेणं जाइजरामरमविप्पमुकेण । नामेण य गोत्तेण य सबसबरिसीण ॥ ६३९ ॥
******
Jain Education inte
For Private & Personal use only
O
mjainelibrary.org