SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ GAAAAAAAAAA% पदुपयोगी अनुभवसिद्धत्वात् , मम पादशिरोगतशीतोष्णक्रियासंवदनवत्, आचार्या प्राहुः कथं यूयमेवं प्रापयत, न खल्वेकेन समयेन द्वावुपयोगी, केवलं समयस्य मनसश्चातिसूक्ष्मत्वात् सन्नपि कालभेदो नोपलक्ष्यते, तथाहि-शीघ्रसञ्चरणशीळं मनः, ततो येनेन्द्रियदेशेन यस्मिन् काले तन्मनः सम्बध्यते तदा तस्मिन्निन्द्रियदेशे तन्मात्रज्ञानहेतुरुपयुज्यते, दूरभिन्नदेशव्यवस्थितानि च पादशिरांसि, ततः कथमुपलभते भवान् युगपत् दूरभिन्नदेशे पादशिरोगतशीतोष्णवेदनानुभवरूपे द्वे क्रिये, उक्तंच-"सुहुमाऽऽसुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउत्तिणो तेण[8 १॥ उवलभए किरियातो जुगवं दो दूरभिन्नदेसातो। पायसिरोगयसीउण्हवेयणाणुभवरूवातो॥२॥जुम्म । (वि.२४२९-३०) दू इतश्च नैककालमुपयोगद्वयं, यतोऽयमुपयोगमयो जीवस्ततो येनेन्द्रियदेशेन करणभूतेन यस्मिन् काले उपयोगवान भवति तदा सर्वात्मना तथास्वाभाव्यात् तन्मात्रोपयोगवानेव जायते, ना?पयुक्तो, यथेन्द्रियोपयोगे वर्तमानो माण-1 वकः सर्वात्मना तदुपयोगमात्रः, ततस्तदुपयोगमात्रोपयुक्तशक्तित्वात् कथं तत्कालमेवार्थान्तरोपयोगं गन्तुमर्हति !, तथा चोक्तम्-"उवतोगमतो जीवो उवजुज्जइ जेण जंमि जं कालं । सो तम्मेत्तुवयोगो होइ जहेंदोवयोगम्मि ॥१॥ सो तदुवयोगमेत्तोवउत्तसत्तित्ति तस्समं चेव । अत्यंतरोवयोगं जाउ कहं केण वर्डसेण? ॥२॥" (विशेषा. २४३१.२) ततो यदुक्तमनुभवसिद्धत्त्वादिति साधनं तदसिद्धं प्रतिपत्तव्यं, दृष्टान्तोऽपि च साध्यसाधनविकलः, केवलमतिसूक्ष्माती-IN |न्द्रियपुद्गलस्कन्धनिष्पादितत्वात् सूक्ष्मं मनः शीघ्रं सञ्चरणशीलं च, कालोऽपि च समयावलिकादिरतिसूक्ष्मः, तत उत्तराधर-1 व्यवस्थापितोत्पलपत्रशतवेध इव यदिवालातचक इव सन्तमपि कालभेदं भवान्नोपलक्षयते, आह च-"समयाइसुहु CRECORROCRACCACC-ACNAGAR - Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy