________________
श्रीआव- जे पवइयगा ते वोच्छिन्ना पुर्व चेव, (तुम्ह) सिद्धंतो एस, अतो तुम्भे अण्णे केऽवि चौरा, ते भणंति-मा मारेह, एवं तेहिं 8 सामुच्छेश्यक मल- संबोहिया पडिवन्ना सम्मत्तं ॥ अमुमेवार्थमुपसञ्जिघृक्षुराह
दिकः य० वृत्ती || मिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्ते अनेउणियणुप्पवाए रायगिहे खंडरक्खा य ॥१३शा(भा.) उपोद्घाते | मिथिलायां नगर्या लक्ष्मीगृहे चैत्ये महागिरय आचार्यास्तेषां शिष्यः कौण्डिन्यः, तस्यापि शिष्योऽश्वमित्रः, सोऽनुप्र-18
वादाभिघाने पूर्वे नैपुणिकं वस्तु पठन् छिन्नच्छेदनकनयवक्तव्यतायामालापकानधीयानो मिथ्यात्वमगमत्, स च समुच्छेदं ॥४०९॥
प्ररूपयन् काम्पिल्यपुरं राजगृहापरनामकं गतः, तत्र खण्डरक्षकाभिधानाः श्रमणोपासकास्तैः प्रतिबोधितः॥ उक्तश्चतुर्थों निहवः, सम्प्रति पञ्चमं निहवमभिधित्सुराहअट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स। दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पन्ना ॥१३शा(भा.)
यदा भगवतो वे वर्षशते अष्टाविंशत्युत्तरे गते तदा द्विक्रियाणां दृष्टिरुल्लुकातीरे समुत्पन्ना ॥ यथोत्पन्ना तथा प्रदर्यतेउल्लुका नाम नदी, तीए तीरे एगम्मि खेडट्ठाणं, बीयम्मि उल्लुगातीरं नगरं, तत्थ महागिरीणं आयरियाणं सीसो धणगुत्तो नाम आयरितो; तस्सवि सीसो गंगो नाम, सो आयरिओ, सो तीसे नदीए पुविमे तडे, आयरिया से अवरिमे तडे,
॥४०९॥ ततो सो सरयकाले आयरियवंदतो उच्चलितो, सो य खल्लीडो, तस्स खल्ली उण्हेण डज्झइ, हेहा य सीयलेण पाणिएण| सीयं, ततो सो चिंतेइ-जहा सुत्ते भणिय-एगेण समएण एगा किरिया वेइज्जइ, सीया वा उसिणा वा, अहं च दो किरियातो वेएमि, अतो दो किरियातो एगेण समएण वेइज्जति, ताहे आयरियाण साहइ, प्रमाणयति च-भवतो द्वावपि युग-18
Jain Education International
For Private & Personal use only
www.jainelibrary.org