SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ क त कालपर्यायमात्रविनाशे सर्वथा विनाश उपपत्तिक्षमः, सतः सर्वथा विनाशायोगात्, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनात्, अथ किमत्र कुर्मः ? सूत्रे साक्षादेवमभिहितत्वात् , तदयुक्त, सूत्रे द्रव्यार्थतया शाश्वतस्यापि प्रतिपादनात , तथा च सूत्रम्-"नेरइया णं भंते ! किं सासया ? असासया ?, गोयमा ! सिय सासया, सिय असासया, से केणद्वेणं भंते । एवं वुच्चइ ?, गोयमा ! दबट्ठयाए सासया पजवट्ठयाए असासया" इत्यादि, अपिच-सवे पडुप्पण्णसमया नेरइया वोच्छिजिस्संती'त्यादावपि सूत्रे न सर्वथा विनाशोऽभिहितः, प्रथमसमयादिविशेषणोपादानात् , तथाहिप्रथमसमयविशिष्टा नारका व्यवच्छेत्स्यन्ति,न सर्वथा, मूलद्रव्याविनाशतः, एवं द्वितीयादिसमयविशेषणोपादानेऽपि भावनीयमिति, उक्तं च भाष्यकृता-“एगनयमएणमिदं (ण) सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिययं वियारेहि ॥ १॥ न य सबहाविणासो अद्धापज्जायमेत्तनासम्मि । सपरपज्जायाणंतधम्मिणो वत्थुणो जुत्तो ॥२॥ वि. २३९३ ) अह सुत्ताउत्ति मई नणु सुत्ते सासयंपि निद्दिढ । वत्थु दबहाए असासयं पजयहाए ॥३॥ (वि.२३९४) त (ए) स्थवि न सबनासो समयाइविसेसणं जतो विहियं । इहरा न सबनासे समयाइविसेसणं जुत्तं ॥४॥ (वि.२३९५)" ततः कथं सुकृतदुष्कृतानां कर्मणामनुभवनाभावः। एवं जाहे पण्णवितोविणेच्छइ ताहे उग्याडितो, ततो सो समुच्छेदं वागरेंतो कंपिलपुरं गतो, तत्थ खंडरक्खा नाम समणोवासगा, ते य सुंकवाला, तेहिं आगमियेल्लगा, ततो तेहिं गहेऊण मारेउमारद्धा, ताहे ते भयभीया भणंति-अम्हेहिं सुयं जहा तुन्भे सावगा, तहावि एए साडू मारेह, ते भणंति मा.सू.१९ Jain Education Internas For Private & Personal use only huvjainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy