SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीआव- श्यक मल- य. वृत्तौ || उपोद्घाते ॥४०८॥ SANSACRECE सेयवि पोलासाढे जोगे तद्दिवसहिअयसूले य । सोहम्मि नलिणिगुम्मे रायगिहे मुरिअबलभद्दे ॥१३०॥ (मा.)दिसामुच्छे श्वेताम्भ्यां नगर्या पोलासे उद्याने आषाढाख्य आचार्यः, योगे उत्पाटिते सति तद्दिवस एव हृदयशूले, समुत्पन्ने मृत दनिरास: इति वाक्यशेषः, स च सौधर्मकल्पे नलिनीगुल्मे विमाने समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां योगान् । सारितवानिति वाक्यशेषः । सुरलोकगते तस्मिन् अव्यक्तमताः सन्तस्तद्विनेया विहरंतो राजगृहे नगरे मौर्यवंशोद्भवो बलभद्रो नाम राजा, तेन सम्बोधिता इति वाक्यशेषः॥ उक्तस्तृतीयो निह्नवः, सम्प्रति चतुर्थमभिधित्सुराहवीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । सामुच्छेहअदिट्ठी मिहिलपुरीए समुप्पन्ना ॥१३१॥ (भा.)/ | सिद्धिं गतस्य वीरस्य भगवतो यदा विंशत्युत्तरे द्वे वर्षशते गते तदा सामुच्छेदिकदृष्टिमिथिलायां पुर्या समुत्पन्ना। | कथमुत्पन्ना', उच्यते-मिहिलाए नयरीए लच्छिघरे चेइए महागिरी आयरिया, तेर्सि सीसो कोडिन्नो, तस्स सीसो आस| मित्तो, सो अणुप्पवाए पुबे नेउणियं वत्थु पढइ, तत्थ छिन्नछेयनयवत्तवयाए आलावगो जहा-सवे पडुपण्णसमय-18 नेरइया वोच्छिजिस्संति, एवं जाव वेमाणिया, एवं बिइयादिसमएसु वत्त, एत्थं तस्स वितिगिच्छा जाया जहा सबे |पडुप्पण्णसमयसंजाया वोच्छिजिस्संति, एवं च कुतः सुकृतदुष्कृतानां कर्मणामनुभवनम् , उत्पादानन्तरमेव सर्वस्य | विनाशसद्भावात् , तथा चोकं तन्मतेन-"एवं च कतो कम्माणुवेयणं सुकयदुकामति । उप्पायाणंतरतो सबस्सविणा-18 ॥४०८॥ ससभावा ॥१॥" स एवमादि प्ररूपयन् गुरुभिरभिहितो-वत्स ! इदमेकस्य क्षणक्षयवादिन ऋजुसूत्रनयस्य मतं, न सर्वनयानां, जिनमतं तु सर्वनयसापेक्षम्, अतो मिथ्यात्वं मा बाजीत्, न खलु स्वपरपर्यायानन्तधात्मकस्य वस्तुनः| CACCACRORECACAD Jain Education Inter For Private & Personal use only .jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy