SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 'श्रीआव-दरभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य प्रतिपत्तिर्भवति, प्रतिपद्यमानकः सम्भवतीति भावः, पूर्वप्रतिपन्नस्तु श्यक मल-नियमादस्त्येव ।द्वारं । तथा अधो यथा पढमिल्लुगाण उदए नियमा संजोयणा कसायाण'मित्यादिना कषायेषु वर्णितं तथेतिद्वारे वेय. वृत्तौ हापि वर्णनीयम् , सङ्केपार्थस्त्वयम्-सामान्येन कषायवान चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नो नियमादस्ति, प्रतिपद्य- नाकउपोद्घाते ही मानस्तु भाज्यः, अकषायी तु छद्मस्थवीतरागो देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नः कदाचिल्लभ्यते कदाचिन्न, | उपशान्तमोहादीनामन्तरस्यापि भावात् , प्रतिपद्यमानकस्तु नैव, देशविरतिसामायिकस्य तूभयविकला, सयोगिकेवल्यादि॥४४४॥ रकषायी सम्यक्त्वसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नो नियमतोऽस्ति, प्रतिपद्यमानको नैव, श्रुतदेशविरतिसामायिकयोरु पायायुद्धनद्वाराणि SHASRASAILERS | संखेनाऊ वस्त्रयम् । इदानीमायुर्ज्ञानरूपद्वारद्वयमस्त, प्रतिपद्यमानको नैव, श्रुतदेशस्योगिकेवल्यादि संखेबाऊ चउरो भयणा सम्मसुअसंखवासाणं । ओहेण विभागेण य नाणी पडिवजई चउरो ॥८१९॥ सङ्ख्येयायुर्मनुष्यश्चत्वारि सामायिकानि प्रतिपद्यमानः सम्भवति, प्रतिपन्नस्तु नियमादस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयसंखवासाण'मिति असङ्ख्यवर्षाणाम्-असङ्ख्येयवर्षाणामसङ्ख्येयवर्षायुषां सम्यक्त्वश्रुतसामायिकयोः, असह्येयवर्षायुः प्रतिपद्यमानकः कदाचिल्लभ्यते कदाचिन्नेति, पूर्वप्रतिपन्नस्तु नियमेन विद्यते, देशविरतिसर्वविरतिसामायिकयोस्तूभयविकलः।द्वारम् । 'ओहेणे'त्यादि, ओघेन-सामान्येन निश्चयनयमधिकृत्य ज्ञानी चत्वार्यपि सामायिहै कानि प्रतिपद्यते,व्यवहारनयमतेन त्वज्ञानी सम्यक्त्वश्रुतसामायिके देशविरतिसर्वविरतिसामायिके तु ज्ञानी, पूर्वप्रतिपन्नस्तु हैं ज्ञानी चतुर्णामपि सामायिकानां नियमादस्ति, विभागेन यदा ज्ञानी चिन्त्यते तदा मतिश्रुतज्ञानी युगपत् सम्यक्त्वश्रुत ॥४४४॥ Jain Education Inter For Private & Personal use only buww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy