________________
आवश्यकेयत एवमागमः-"सततानुबन्धयुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक् तृष्णाभयाधादि दुःख सुखं चाल्पम् ॥१॥ अचलः श्रीमलय- सुखदुःखे मनुजानां मनाशरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसिभवम् ॥२॥" इत्यादि, एवम्-18| पुण्यपापसमवसरणे छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केणं । सो समणो पचहतो तिहिं तु सह खंडियसएहि ॥ ६२९ ॥. सिद्धिः
व्याख्या पूर्ववत्, नवरमत्र नानात्वं त्रिभिः खण्डिकशतैरिति ॥ ॥३३॥
अष्टमो गणधरः समाप्तः ॥ ते पाइए सोउं अयलो आगच्छई जिणसगासं । वच्छामि ण वंदामी वंदित्ता पजुवासामि ॥ ६३०॥ व्याख्या पूर्ववत्, नवरमचलभ्राता आगच्छति जिनसकाशमिति विशेषा, . आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवन्सबदरिसीण ॥ ६३१॥ — अस्याः सपातनिका व्याख्या पूर्ववत् । | किं मन्ने पुण्णपावं अत्थी नस्थित्ति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्थो ॥६३२॥ (किं पुण्यपापे स्तः किं वा नेति मन्यसे, व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शना
शा न्तरविरुद्धश्रुतिप्रभवश्च, तानि चामूनि वेदपदानि-'पुरुष एवेदं निं सर्व'मित्यादि, अस्य यथा द्वितीयगणधरवक्तव्यतायां व्याख्या तथाऽत्रापि, तथा सौम्य अचलनातस्त्वमित्थं मन्यसे-दर्शनविप्रतिपत्तिश्चात्र, तत्र केषांचिद्दर्शनं-पुण्यमे-1
MotoCA%ARC+
%AAGAT
कट
Jain Education in
For Private & Personal use only
Yog.jainelibrary.org