________________
समवसरणे
आवश्यके
मिथ्यात्वमज्ञानमविरतिश्चेति त्रिविधं संसारकारणं, तत्र मिथ्यात्वं तत्त्वार्थाश्रद्धानं, शेषं गतार्थम् , एवं कषायादिसम्पर्का- भावकारणे प्रमिलादन्येऽपि भेदाः प्रतिपादयितव्याः। उक्तमप्रशस्तं भावकारणम् , अधुना प्रशस्तमुच्यते
भवमोक्षहोइ पसत्थं मुक्खस्स कारणं एग दुविह तिविहं वा । तं चेव य विवरीअं अहिगारु पसत्थएणित्थ ॥ ७४१॥ कारणानि
__ भवति प्रशस्तं भावकारणं मोक्षस्य कारणं, तच्च एकमिति-एकभेदं द्विविधं त्रिविधं वा, इदं पुनस्तदेव संसारकारणम-* १३६५॥? संयमादि विपरीतं द्रष्टव्यम् , एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानचारित्राणि, अधिकारः-प्रयो
जन प्रशस्तन भावकारणेन, अत्र-सामायिकव्याख्याने, मोक्षाङ्गत्वादस्य, तथाहि-सामायिकाध्ययनं क्षायोपशमिकश्च प्रशस्तो भावो मोक्षकारणमतोऽधिकारः प्रशस्तेन भावकारणेनेति ॥ इत्थं कारणद्वारे अधिकार प्रदर्य पुनः कारणद्वारसअन्तमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराहतित्थयरो किं कारण भासइ सामाइअंतु अज्झयणं । तित्थयरनामगुत्तं कम्मं मे वेइअवंति ॥ ७४२ ॥
तीर्थ पूर्वोक्तं तत्करणशीलस्तीर्थकरः, स किं कारणं-किं निमित्तं भाषते सामायिकमध्ययनं, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयं, उच्यते, तीर्थकरनामगोत्रं-तीर्थकरनामसंज्ञ, गोत्रशब्दः संज्ञायां, कर्म बद्धं मया वेदितव्यमित्यनेन कारणेन भाषते ।
॥३६५॥ तं च कहं वेइज्जइ ? अगिदाए धम्मदेसणाई हिं । बज्झइ तं तु भगवओ तइअभवोसकइत्ताणं ॥ ७४३॥ नियमा मणुयगईए इत्थी पुरिसेयरोब मुहलेसो। आसेवियबहुलेहिं वीसाए अन्नयरेहिं ॥७४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org