SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ - सम्प्रति चतुर्थस्य गणधरस्य वक्तव्यतामभिषित्सुराह ते पचइए सो विअत्त आगच्छई जिणसगासं। वच्चामि ण वंदामि वंदित्ता पज्जुवासामि॥११.॥ तान्-इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा व्यको नाम चतुर्थों गणधरो जिनसकाशं-भगवत्समीपं आगच्छति, केनाध्यवसायेनेत्याह-व्रजामि णमिति वाक्यालङ्कारे वन्दे भगवन्तं वर्द्धमानस्वामिनं, वन्दित्वा च पर्युपास इति ॥ एवंभूतेन च सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तसादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्यौ । अत्रान्तरे आभट्ठो अजिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सबनूसबदरिसीणं ॥ ११ ॥ अस्या अपि व्याख्या पूर्ववत् ॥ आभाष्य च भगवता किमुक्तोऽयमित्याह- . किं मन्ने पंच भूआ अत्थि नस्थित्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६१२॥ __किं पञ्च भूतानि-पृथिव्यादीनि सन्ति किंवा न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत् । अयं च संशयस्तव विरु वेदपदश्रुतिनिबन्धनः, तानि चामूनि वेदपदानि, 'स्वमोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेय'इत्यादि, तथा 18'द्यावा पृथिवी इत्यादि, तथा "पृथिवी देवता आपो देवता" इत्यादि, तेषां च वेदपदानामयमर्थः तव प्रतिभासते-स्वप्नो पर्म-स्वप्नसदृशं वै निपातोऽवधारणे सकलम्-अशेषं जगदित्येष ब्रह्मविधिः-परमार्थप्रकारः अञ्जसा-प्रगुणेन न्यायेन विज्ञेयो-ज्ञातव्यः, एवमादीनि किल वेदपदानि भूतनिहवपराणि, 'द्यावा पृथिवी त्यादीनि तु सत्ताप्रतिपादकानि, ततः संशयः, तथा एवं ते चिचविश्वमो यथा भूताभाव एवं समीचीनस्तेषां प्रमाणे नाग्रहणात्, तथाहि-चक्षुराविवि५ CRORSCIRCLEcontrociation आ.स. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy